Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ मा. विषबानसूराचररचित्तवृत्तिसहिते अष्टमः सर्गः [245 सखि ! विलोकय यदीतिशेषः। पथिकवृत्तितया पथिकरूपेण न तु राज्यप्राप्तीच्छया, उपागतः 'अयममरदत्ता मणिमार्याः करसरोरहेण पाणिपद्मन या पृक्तिः सम्पर्कः, प्राणिग्रहणमित्यर्थः, तस्यानुभावतः प्रभावतः राज्यमविन्दत प्राप्तवान् , सुलक्षणस्त्रीलामः राज्यादिलाभहेतुर्भवतीतिभावः // 18 // - બીજા પણ બોલી કે હે સખી ! વટેમાર્ગ રૂપે અહીં આવેલ આ મણિમંજરીના કર કમલના સ્પર્શના પ્રભાવે રાજ્ય પ્રાપ્ત કર્યું તે જુઓ. 183 अथ तासां मित्रमुद्विषयमालापमाहरसनया सखि ! वर्णनमेकया, किमिव मित्रमुदोऽस्य विधीयताम् ? / जलधिपारमवाप्य च मालवप्रभुसुतां य इमां सुधियाऽऽनयत् // 184 // सखि ! एकया रसनया जिह्वया अस्य दृश्यमानस्य मित्रमुदः तदास्यस्य नृपसुहृदः वर्णनम् , किमिव विधीयताम् क्रियताम् , एकया जिह्वया तद्वर्णनं न सम्भवतीति भावः, / ननु किं कार्यगौरवं तस्य यदेवं वदसीति चेत्तत्राह-यः मित्रमुत्, जलधिपारम् समुद्रपरतीरमवाप्य गत्वा च, सुधिया सुबुद्धिप्रभावेण, इमां दृश्यमानाम् मालवस्य तदास्यदेशस्य प्रभोनृपस्य सुता पुत्री मणिमञ्जरीम् , आनयत् / दुष्करदुष्करमेतत्कम एवश्च बुद्धिमत्तमत्वान्महासाहसिकत्वाच्च तद्वर्णनमेकया रसनया न सम्भवतीतिभावः // 184 // ત્યારે ત્રીજી બોલી કે હે સખિ આ મિત્રમુદનું વર્ણન એક જિષ્ઠાથી કેમ કરી શકાય કે જે બુદ્ધિમાને સમુદ્રનો પાર પામી માલવદેશના રાજાની આ કન્યાને લઈ આવ્યો. ll184 भिन्नाचिहि लोक इति कस्याश्चिन्मणिसारस्तुतिमाह-- सखि ! विवण्यतमो मणिसारको, दयितया दयया समलङ्कृतः / कथमपीममजीजिवदेव यः, सहचरेण विनाऽत्र पुनः स्थितम् // 185 // सनि ! दयितया प्रियया इव दयया समलकृतः समन्वितः, नहि स्त्र्यभावे दयाऽभावे च कोऽप्येवं कर्तुमर्हतीति भावः / मणिसारकः तदाख्यो वणिक् , विवर्ण्यतमः अतिशयेन वर्णनीयः, स्तुतौ हेतुमाह-य एव, नत्वन्यः एवं कतु प्रभवति इति भावः / पुनरिति वाक्यालङ्कारे, सहचरेण मित्रेण, सहायेन वा विना, असहायमित्यर्थः, अत्र स्थितम् , इमममरदत्तनृपम् , पुत्रमपरिचितं, कथमपि, दुष्करेण प्रयत्नेन पुत्रवत् अजीजिवत् जीवितवान् , असहायसहायो हि सर्वगुणप्रधानदयावान् इति स स्तुत्यतम इति भावः // 18 / / - ચોથી બોલી કે હે સખી પ્રિય એવી દયાથી શોભીત આ મણિસાર પ્રશંસા કરવા યોગ્ય છે. કે જેણે સાથી વગર રહેલા આ અમરદત્તને કઈ પણ રીતે જીવતો રાખ્યો. 185 . अथ नृपस्य राजसदनप्राप्तिमाहइति नयन् वचनं विषयं श्रुतेः, प्रमुदिताशयनागरयोषिताम् / . मृपतिसौधमवाप नरेश्वरः, सचिवमाण्डलिकैरभितो वृतः // 186 //
Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288