Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 254
________________ बा. विमानसूपरस्तित्तिसहिते बटमः सर्गः / [ 243 भय अधिवासितस्य दिव्यपशकस्य वृत्तान्तमाहदयितया सुहृदा सह चामरस्तरुगणाशितबाझवने स्थितः / स जलपूर्णघटेन समुक्षितः, स निहितः करिणा निजकुम्भके // 177 // दयितया प्रियया मणिमचार्या सुहृदा मित्रमुदा च सह, तरुगणैरश्चिते सुशोभिते बारावने पुरबायोद्याने स्थितः स अमरः अमरदत्तः, सत्याभामेतिवन्नामैकदेशग्रहणे नामग्रहणमितिभावः। कारिणा गजेन जलपूर्णघटेन समुझितोऽभिषिक्तः महीपतित्वाभिषेकः कृतः निजकुम्भके स्वशिरसः पिण्डे "कुम्भौ तु शिरसः पिण्डो" इति हैमः / स्वमस्तकोपरि निहितः स्थापितश्च, हस्तिना शुण्डयोत्पाट्य स्वस्कन्धेऽधिरोहितः // 177 // પત્નીને મિત્ર સાથે વૃક્ષેથી શમિત તે બાહરના ઉદ્યાનમાં રહેલે અમરદત્ત હાથી વડે પિતાના કુંભ ઉપર મૂકેલા ભરેલા કલશથી અભિષેક કરાયે ૧ળા शेषदिव्यप्रवृत्तिमाहतुरग एव चकार च हेषितं, शशिकरोज्ज्वलचामरवीजितः / स्वयमवास्थित चातपवारणं, शिरसि दैवमहामहिमाश्रयात् // 178 / / तुरगोऽश्वः, एवकारोऽप्यर्थः / हेषितं हेषा शब्दं चकार च, हस्ती च गुलगुलायितमकरोत् , शशिकरवदुज्ज्वगभ्यां चामराभ्यां विजितः, स अमर इति शेषः / भातपवारणं छत्रं च स्वयमेव विकसितं देवस्य भाग्यस्म "देवं भाग्य” इति हैमः / महतः महिम्नः आश्रयात् प्रभावात् , यद्वा-दैवस्य देवसम्बन्धिनो महतो महिम्नः आश्रयात् प्रभावादित्यर्थः / अत एव 'देवताधिष्ठितत्वतः' इति मुनिदेव. सरिप्रणीते शान्तिनाथचरित्रे प्रोक्तं सवच्छते. शिरसि मस्तके. अर्थादमरदत्तस्यैव स्वयम अवस्थित. पुण्यप्रयुक्तत्वाद्दिव्यानाम् स्वयं तत्तत्कार्येषु प्रवृत्तिर्जाता दैवप्रभावादिति भावः // 178 / / ચન્દ્રમાના કિરણની જેમ ઉજલા ચામરથી વીંઝતે ઘોડે હણહણી અવાજ કર્યો ને ભાગ્યના મહાન પ્રભાવના લીધે છત્ર પોતે જ અમરદત્તના મસ્તક ઉપર આવીને રહ્યો. 178 अमरदस इति प्रथिताभिधो, जयति भूमिपतिः स्थितिवेदकः / इति जगादतमां दिवि देवता, सचिवमुख्यजनैः स्म विनम्यते // 179 / / स्थितिवेदकः मर्यादापालकः, अमरदत्त इति प्रथिताभिधः भूमिपतिः नृपः जयति इतीत्थं देवता देवसमूहः दिवि आकाशे जगादतमाम् , तथा, सचिवमुख्यैः जनैः विनम्यते प्रणम्बवे स्म, नृपत्वेन दिव्यपञ्चकैवृत्तत्वादितिभावः // 179 // .... અમરદત્ત આવા પ્રસિદ્ધ નામવાળા સ્થિતિને જાણકાર રાજા જય પામે એમ આકાશમાં દેવતાઓ બોલવા લાગ્યા ને મંત્રી વગેરે લોકો તેને પ્રણામ કર્યો. 19 .

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288