Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 261
________________ 250 ] श्रोशान्तिनाथमहाकाव्ये मतिमतीमपि देवमती वधूमिति जजम्प रुषाऽरुणितेक्षणा। किमवधानपरामखि ! शाकिनीकवलिताऽसि न पासि यदेतकत् 1 // 20 // * // युग्मम् // तस्य भूतकदेवकस्य भूतदेवश्रेष्ठिनः प्रिया भार्या, सरसिजे कमले तत्पत्रे इव आयते दोघे लोले चञ्चले च विलोचने नेत्रे यस्याः सा तारशी कुरुमती तन्नाम्नी समजायत / अन्यदा एकदा च, ओतुभिः विडाले, "ओतुविंडालो मार्जार " इत्यमरः / नवपयः अचिरदुग्धम् / दुग्धम् पीवित्ययं पानक्रियाविषयम् , आहृतं प्रापितं पेपीयमानं पीतमित्यर्थः, समवेक्ष्य अपि विलोक्यैव, रुषा क्रोधेन अरुणिते रक्ते ईक्षणे नेत्रे यस्याः सा तादृशी, क्रोधे सति हि नेत्ररक्तता जायते इति भावः। मतिमतीमपि वधूं देवमती तन्नाम्नीम् स्नुषा, इति वक्ष्यमाणप्रकारं जजल्प, तदेवाह-अवधाने परामुखी निवृत्ता तत्सम्बोधने, प्रमादशीले ! शाकिन्या प्रेतयोनिविशेषेणकवलिता गृहीता अभिभूताऽसि किम् ? ननु त्वयैतदोषारोपणं निर्निमित्तं क्रियत इति चेत्तत्राह-यद्यस्माद्धेतोरेतकं एतद्दुग्धं न पासि रक्षसि, शाकिन्यादिकवलितैव प्रमादं कर्तुमर्हति, नाऽन्या, त्वया प्रमादः कृत इति तथात्वं सम्भाव्यते एवेति भत्सनोक्तिः // 199||200 // તેની કમલ જેવા મોટાને ચંચળને વાલી કરામતી નામે પત્ની હતી તે એક દિવસ બિલાડીઓએ તાજે દૂધ પીવડાયેલ જોઈ બુદ્ધિમતી પણ દેવમતી નામની વહૂને ક્રોધથી લાલ નેત્રવાળી થઈ કીધું કે કેમ असावधान 27 छ ? शुनिनु 403 छ ? , भानु ( ४५नु) 235 ४२ती ना ? // 14-200 // तदतिमीमवचः श्रवणादपि, प्रचलदङ्गलता क्षुभितामिमाम् / छलयति स्म बलादपि शाकिनी, छलपरा हि खला न यथैषिका // 20 // तस्याः कुरुमत्याः अतिभीमस्य वचसः श्रवणादपि श्रवणमात्रादेव, क्षुभितां झोभं गताम् , अत एव, प्रचलन्ती भिया कम्पमाना अङ्गालता इव यस्याः सा तां देवमतोम, शाकिनीवलादपि इठादेव, छलयति अभिभवति स्म, हि यतः, यथा एषिका शाकिनी छळपरा अभिभवतत्परा, तथा खला दुःशीला न नैव, शाकिनी हि दुःशीलापेक्षयाऽप्यधिक छलयतीत्यर्थः / / 201 / / અને તેને અત્યંત ભયંકર અવાજ માત્રથી ધ્રુજતી ને ક્ષોભ પામેલી તેતે શાકીની પણ બલપૂર્વક છલી લીધી કેમકે દુર્જન પણ તેવો છલિયે નથી લેત, જેવી શાકીની હોય છે. જેના अथ नरेन्द्रगणैः कृतमण्डलैः प्रचुरमन्त्रविधानविशारदैः / बलविसारितया स्म निगृह्यते परचमूरिव सा विरसारवा // 202 // अथ शाकिनी कृताभिभवानन्तरम् , कृतमण्डलैः कृतव्यूहैः, पक्षे परितो मण्डलाकारेणावस्थितैः नरेन्द्रगणैः नृपसमूहैः, अथ च मान्त्रिकैः, परचमू:, शत्रुसैन्यमिव, प्रचुरैरनेकैः मन्त्रविधानेषु, यद्वा ऽनेकमन्त्रविधानेषु, शाकिन्याद्युपद्रवनिवारकमन्त्रप्रयोगेषु विशारदैः निपुणै. योगिभिः विरसः अश्रव्यः श्रुविकटुर्वा बारवः शब्द यसाः सा वादशी कुत्सितस्वरा सा शाकिनी, बलस्य शक्त विसारिता प्रसारः

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288