Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ 242] ... " बातान्तिनापनहाकाये સુજનપણાને પામેલા તે નગર લો ને તે અગ્નિ સાક્ષી રૂપે રહે છતે તે અમરદત્ત પિતાના મનને સન્તાપ દૂર કરવા સાર તેની સાથે વિવાહ કર્યો. 13 नवनवं खलु मासयुगेन यत्कृतमशर्म दृषद्वपुषा तया / .. . अपि शिरीषसुमात्सुकुमारया तदपि तस्य तदैव तया क्षतम् // 17 // दृषद्वपुषा-पुत्तलिकारूपया तया मणिमञ्जर्या, मासयुगेन मासद्वयेन यत् यादृशम् , नवनवम् , नवप्रकारम् अशर्म असुखं कृतमुत्पादितम्, तदपि, शिरीषस्य सुमात्पुष्पादपि सुकुमारया तया तदैवझतम् विनाशितम् / वियोगजनितं दुःखं संयोगेन शान्तमिति भावः // 174 / / મણિમંજરીએ પત્થરની પુતલી રૂપે જે ન ન કછ બે માસથી આપ્યો હતો તે શિરીષ કુલ કરતા પણ સુકુમાર એવી તેણીએ જ તેને બધે કષ્ટ દૂર કર્યો. 174 तस्य तादृश सुखदुःखयोः चेतनाचेतनकृतत्वमित्याह-यद्वा-यादृशद्वपुरपि सैव तथा च कथमेकमेव __ वस्तुमिलितं सुखाय दुःखाय चेति चेत्तत्राहवितनुतेऽसुखमेव विचेतनो मिलित एव सुखं तु सचेतनः / अपरथा हि दृषद्वपुषा तयो सुखमजन्यत नास्य तदा कथम् 1 // 175 // विचेतनः जडः मिलितः सङ्गतः असुखमेव वितनुते, जडस्यार्थक्रियाकारकत्वाभावादिति भावः / सचेतनस्तु सुखमेव वितनुते इति सम्बध्यते, अर्थक्रियासम्पादकत्वादिति भावः / तत्र प्रस्तुत एव दृष्टान्त इत्याह-अपरथा प्रकारान्तरे हि तदा चेतनमणिमञ्जयसत्त्वकाले दृषद्वपुषा तया, अस्य अमरदत्तस्य सुखं कथं नाजन्यत जातम्! एवश्व चेतनाचेतनकृते सुखदुःखे इति व्याप्तिरिति भावः // 17 // જડવતુ દુઃખજ આપે છે તે સચેતન વસ્તુ મળે છતે સુખ જ આપે છે જે તેમ નહિ હોય તે પહેલાં મણીમંજરીની પત્થરની મૂર્તિથી તેને ત્યારે સુખ કેમ ન થ? 175aa अथ निशीथभरेऽत्र महीश्वरे-ऽसुतकुले मृतिमीयुषि मन्त्रिणः। अभिविमृश्य मिथोऽभ्यषिचत् समे गजमुखाद्भुतदिव्यसुपञ्चकम् // 176 // अथ, अत्रावसरे, निशोथभरे पूर्णार्द्धरात्रे "निशीथस्त्वहरात्रो महानिशा" इति हैमः / असुतं पुत्ररहितं कुलं यस्य तस्मिन्नपुत्रे महीश्वरे राजनि मृतिमीयुषि प्राप्ते सति, समे सर्वे मन्त्रिण: अर्थात्तस्य राक्ष एव, मिथः परस्परम् , अभिविमृश्य विचार्य, गजः मुखं प्रधानं येषु तादृशमद्भुताना दिव्यानां सुपञ्चकं गजदयछत्रचामरजलपूर्णसुवर्णघटात्मकादिव्यपञ्चकं गजादीनि पत्र दिव्यानीति यावत्, अभ्यषिचत् मन्त्रयामासुः, राजलोकः पनदिव्याधिवासतामकरोत् , अन्यस्य राज्ञो लामा येति / नृपामावे को राजा भवत्विति परीक्षणाय दिव्यपश्चकप्रयोगः इति पुरातनी रीतिः // 17 // " હવે બરખ્ય રાત્રિએ તે નગરના રાજ મુત્યુ પામે છતે બધા મંત્રીઓને પરસ્પર વિચારીને હાથી વિગેરે પાંચ ઉત્તમ દિને અભિષેક કર્યો, I17
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d2d3ff636816207a603c6acfb9d01fa3cb651a638e7d0bc0326a3ef339beb4ac.jpg)
Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288