Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ 236 ] भीशान्तिनाथमहाकाव्ये - असो मम मित्रम् , स्मरसायकैः कामेषुभिः कृत्वा, गमितशक्तिः गतसंझा, त्वदलम्भनतः तवाप्राप्तेः, निधनतां मरणं गमी प्राप्ता, मरिष्यति त्वद्विनेत्यर्थः / सुहृद् तस्य मित्रमहम्, एतेन तत्प्राणरक्षणोपायो मयाऽवश्यं कार्य इति सूचितम् / भवदर्थ तव प्राप्त्यर्थमिहागमम् , तादृशं पूर्वोक्तप्रकारम् कपटम् , आरचयं अहं कृतवान् किल // 154 // જે કામબાણોથી ક્ષીણ શક્તિવાળા થઈ તમે નહિ મળવાથી મૃત્યુ પામશે. તેથી તેને મિત્ર છે તમારા માટે અહીં આવ્યો છું ને આવું કપટ કર્યું છે. [154 मम मृतिनियता त्वदलामतः, स च मरिष्यति तत्र शुभाशये / तव कलङ्कयुगं भविता गिराऽयमपि चेतसि तन्वि ! विचारय ! / / 155 // शुभाशये शुभभावसम्पन्ने, शुभभावश्च न परविपत्तिमिच्छतीति साकूतमिदं सम्बोधनम् / त्वदलामतः तव प्राप्त्यभावे, मम मृतिर्नियताऽवश्यम्भाविनी, यदि त्वां न प्राप्नुयां तयहमवश्यं नियेम इत्यर्थः, तत्र कुसुमपुरे, स मम मित्रं च मरिष्यति, ननु तेन मम का हानिरिति चेत्तत्राहतव गिरा शब्दतः, लोकवाक्यात् , कलङ्कयुगमपवादद्वयं भविता भविष्यति, अनिष्टस्य हि सम्बन्धो मरणादतिरिच्यते इति भावः / तन्वि ! चेतसि एतदपि, विचारय / त्वया मम वचनमवश्यं स्वीकचेव्यम् एवञ्च तव मम वचनमवश्यं कर्तव्यमित्यनुनयोक्तिः // 155 // અહિ તમારા નહિ મલવાથી મારી મૃત્યુ નક્કી છે ને હું શુભ આશયવાળી ત્યાં તે પણ મરશે. તેથી તમને બે કલંક લાગશે. હે માંગી માટે મારા વચનથી આ બધુ પણ મનમાં વિચારો. 155 नृपसुताऽपि विचिन्त्य जगाद तं, मयि दृषद्वपुपि स्थिरसौहृदः / अयि ! सुहृद् तव मित्रयुरीदृशस्त्वमपि तद्वयमाव्यमिदं ध्रुवम् // 156 / अयोति कोमलामन्त्रणे। तव सुहृत् , दृषत्-प्रस्तरः “पाषाणः प्रस्तरः दृषद् इति हैमः / तन्मय. मित्यर्थः वपुर्यस्याः सा तस्यां मयि मद्विविषये, मम प्रतिमां दृष्टा मयीत्यर्थः / स्थिरं सौहृदं प्रेम यस्य स तादृशः सातिशयप्रीतिमान् , त्वमपि, ईदृशः सम्प्रत्यनुभूतप्रकारः, मित्रयुः प्राणव्ययेनाऽपि मित्रवत्सलः "मित्रयुमित्रवत्सलः" इति हैमः / तत्तस्मादिदं प्रस्तुतं द्वयं मित्रयुगम् , ध्रुवं निश्चयेन, आव्यम् रक्षणीयम् , अन्यथा द्वयोरेव शोचनीयत्वं स्यात् , एवञ्च त्वद्वचनमहं करिष्यामिति स्वीकारोक्तिः सूचिता, स्त्रियो हि प्रकारान्तरेणैव स्वाभिप्रायं सूचयन्तीति भावः // 156 / / રાજપુત્રી પણ વિચારીને તેને કીધું કે અહીં મારા પત્થરના શરીરમાં પણ તમારા મિત્ર આટલે સ્થિર પ્રેમવાળે છે ને તમે આવા મિત્ર પકારી છે માટે આ બન્નેનું નકકી સાચવવું જોઈએ. 15 स मित्रमुत् , विसारिणं वर्धमानं तस्या मणिमञ्जर्या अनुरागमवेक्ष्य स्वीकारोक्त्याऽनुमाय वदति स्म' तो प्रतीतिशेषः / किमित्याहतदनुरागमवेक्ष्य विसारिणं, स वदति स्म यदा जनकस्तव / मम समर्पयते भवतीं तदा, सुतनु ! फेस्क्रियतां सुतरां त्वया // 157 //
Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288