Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ 238 ] श्रीशान्तिनाथमहाकाव्ये या फेत्कृतिः शृगालरवः, तया भीषणा, पूर्वकृतोपदेशानुसारादितिभावः / मा सुता मणिमञ्जरी, कचाना केशाना- यद्विकषणं तत् पूर्वकम् , सदोषत्वे हि अपत्येऽपि नादरो महतामितिभावः / तस्य मित्रमुदः, अर्पिता / स्वापत्ये तादृशव्यवहारं समर्थयति-हि यतः, कुलजाः कुलीनाः, कुलभिये कुलकल्याणाय, व्यवसिताः कृतप्रयत्नाः, व्यापृता इति यावत्, भवन्तीतिशेषः / एवञ्च कुलक्षयभयादेवापत्येऽपि तस्या तथाव्यवहार इति भावः // 160 // રાજાએ ચકિત થઈને તેને કશ ખેંચીને તે પુત્રી આપી દીધી પછી તે રાજપુત્રી શિયાલિયાની જેમ ભયંકર મેરે કાર કર્યો, કેમકે કુલીન કન્યા કુલની શોભા આબાદી માટે હોય છે. ૧૬ના . अयमपि प्रणयप्रवणः स ई-फुडिति मन्त्रसमुच्चरणाग्रिमम् / नृपसुतामधिरोह्य तुरङ्गम, निरगमन्नगरादिवसात्यये // 161 / / प्रणयः प्रीतिस्ततप्रवण उन्मुखः, मित्रप्रीतिमानित्यर्थः, स तादृशाद्भुतमतिः, अयं मित्रमुदपि हुंफुडिति मन्त्रसमुच्चारणम् अप्रिमं प्रथमं यथास्यात्तथा, मन्त्रेणेयं मया वशीकृता, इति मारिरेवेयमिति लोकप्रत्यायनार्थमितिभावः / नृपसुता मणिमञ्जरीम् , तुरङ्गममश्वमधिरोह्य, दिवसात्यये सूर्यास्ता. नन्तरम् , दिवसे कार्यविघ्नसम्भवादितिभावः / नगरान्निरगमत् / / 161 / / લોને રીઝવવામાં તત્પર તે મિત્રમુદ પણ હું ' એમ મન્ત્ર બોલતા પહેલા રાજપુત્રીને ઘોડા ઉપર ચઢાવી સાંજે નગરથી બહાર નીકળી ગયા. 161 उदित एष तया हयमाश्रये-ति स जगौ स्फुटमेककवाहने / सह सुहृत्प्रियया त्वधिरोहणं, न खलु सङ्गतिमङ्गति कुत्रचित् // 162 // तया मणिमञ्जर्या, हयमश्वमाश्रयारोहय, इत्येव मुदितः कथितः, एष स मित्रमुत्, स्फुटं जगौ नत्वस्पष्टम् , मित्रस्य स्वच्छहृदयत्वात् , अस्पष्टक्तौ तस्याः अविश्वाससम्भवाचेतिभावः। किमित्याहएककवाहने एकस्मिन् वाहने, तुना वाहनान्तरे सम्मतिः सूचिता, सुहृत्प्रियया सह, अधिरोहणं न खलु नैव कुत्रचिद् कुत्राऽपि सङ्गतिम्, अङ्गति गच्छति, असङ्गतमित्यर्थः / नीतिविरुद्धमितियावत् , मनसि हढेऽपि सति कदाचिद्दोषसम्भवादितिभावः // 162 / / રાજપુત્રીએ તે મિત્રભુદને કીધું તમે પણ ઘોડા ઉપર ચઢી જાવ ત્યારે તેણે ચેમ્બુ કીધું કે એ વાહન ઉપર મિત્રની પત્ની સાથે ચઢવું તે ક્યાંય પણ ઉચિત નથી. ૧૬રા अथ तदुत्तरं श्रुत्वा मणिमञ्जर्याः विचारमाह' नृपसुताऽपि विचिन्तयति स्म सा, सुकृतिनां कृतिनां स शिरोमणिः / गुणनिधिः सुहृदेष यदीयकः, श्रुतिविदा व्यवहारविदां गुरुः // 163 // सा नृपसुता मणिमचर्यपि विचिन्तयति स्म, किमित्याह-श्रुतिविदा विदुषा व्यवहारविदा नीतिज्ञानाञ्च गुरुः श्रेष्ठ, गुणनिधिः-एष मित्रमुत, यदीयकः यस्य सुहृत् मित्रम् , सोऽमरदत्तः, स
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8860401608208a85ea1dcdd09425457ea9a050f0719a4c356a4e8f0d10c5b7ed.jpg)
Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288