Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ 224 ] श्रोशान्तिनावमहाकाले ત્યારે તે બેલ્યો કે હે માતા ! તમે જે હિતવચન કહે છે તે અવસરે કરીશ. પહેલાં કહે છે અતપુરમાં મઈ સાથે દઢ મૈત્રી હોય તેવી તમારી પહેચ છે? 115 बदति सा स्म ततो मणिमञ्जरी, तनुभुवो मम यत्सुतरां सखी / सदृशरूपकलाबलशीलयो-भवति सख्यमपेक्ष्यमिदं यतः // 116 // ततः मित्रमुत्पृच्छानन्तरं सा कुट्टिनी वदति स्म, किमित्याह-यत् मणिमञ्जरी राजपुत्री मम तनुभुवः पुत्र्याः सुतराम् अत्यन्तम् विश्वस्तेत्यर्थः सखो प्रोतिमतो वयस्या-"वयस्यालिः सखो" इति हैमः / ननु वेश्याराजपुयाः सख्यमश्रुतपूर्वमिति चेत् तत्र समर्थयति-यतः यस्माद्धेतोः सदशानि रुपं कला बलं शीलं च ययोस्तयोः इदम् दृढम् सख्यं अपेक्ष्यम् अपेक्षितं भवति नत तत्र कुलाद्यपेक्षितम् / समानशीलयसनेषु सख्यमित्युक्तः / मत्सुताराजपुग्योश्च ततस्तत्त्वम् इति भावः // 116 // ત્યારે તે બોલી કે મણિમંજરી મારી પુત્રીની અત્યંત સખી છે કેમકે સમાન રૂ૫, કળા, બળશીલ વાલા વચ્ચે સખી ભાવ હોય છે. તે હોવું જ જોઈએ. ll116 अपि स तामवदद् वदतां वरो, जननि ! सा तदिदं प्रणिगद्यताम् / सुतनु ! वाचिकतोऽप्यनुरागयुग् , दृढहृदो भव मे प्रिय ईदृशात् // 117 // सः वदतांवरः वाक्पटुः मित्रमुत् ता कुट्टिनीम्, अवदत्, किमित्याह-जननि ! तत्तर्हि, यदि तव पुत्र्याः तया सख्यं तदेत्यर्थः, सा मणिमञ्जरी इदं मया वक्ष्यमागम् , निगद्यताम् , वशमागनि जोक्तिमेव प्रपञ्जयति सुतनुः ! दृढं वयि प्रातिनिर्भरं हृदयं यस्यास्तस्या मे मम, ईदृशात् , मकथ्यमानात , वाचिकतः सन्देशवाचः अपि, प्रथम सन्देशवाचा, "सन्देशवाक् तु वाचिकम्" इति हैमः / प्रिये ! अनुरागयुक् प्रसन्ना भव ! तवानन्दप्रदमेतद्वाचिकमित्यर्थः // 117 / / अमरदत्तमहापुरुषेण ते, प्रियतमेन सुते ! प्रहितः परम् / हृदयमेव परं समुपागतो , मधुरवागिह वाचिकहारकः // 11 // ननु किन्तद्वाचिकं येनाहं प्रसीदामीत्यपेक्षायामाह-अमरेति-सुते ! अमरदत्तेन तदाख्येन महापुरुषेण कुलविद्यैश्वर्याधुपेतेन एतेनोपेक्षणीयता निरस्ता / ते तव, प्रियतमेन अदृष्टायामपि त्ववि मानरागेण, प्रहितः, प्रेषितः परं द्वितीयं हृदयमेव, हृदयमिव, यद्वा परं मित्रमेव नतु साधारण. पुरुषसः परमत्यन्तं मधुरवाक श्रवणमनोहरवचनरचना / प्रियः, एतेन श्रवणोत्कण्ठाहेतुरुक्तः / वाचिकस्य सन्देशवाचः हारकः प्रापयिता, सन्देशवाहक इत्यर्थः / इह च नगरे समुपागतः, तद्वाचिर्क ततस्त्वयावश्यं श्रोतव्यमिति // 118 / / ત્યારે બોલવામાં હુંશીયાર એવો ફરી બોલ્યા કે હે માતા ! તે તે મણિમંજરીને આમ કહે કે હે સરી ! આવા સદેશથી પણ મારા પ્રિય કરવા માટે તું દઢ હદયથી અનુરાગ વાલી થા. હે પુત્રી ! તમારા પ્રિયતમ એવા અમરદત્ત મહાપુરુષે પોતાના બીજ હૃદયની જેમ મોકલેલો, મધુર વચન બોલનારો સંદેશ લાવનાર, અહિં આવ્યા છે. 117-118
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5cdd6afca21f3032be29806292e5fc6bcffd6f8c09be5fc0ba39ef43a9cfc0cc.jpg)
Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288