Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 239
________________ . 228 ] श्री शान्तिनाथमहाकाव्ये વિજળી વેગ સાધને ઊંચે ચઢેલા માગે છે તે મિત્રમુદ વેશ્યાના ઘરમાં પ્રવેશ કરી ગયા. તે અહીં કઈ વસ્તુ છે. જે માણસને બુદ્ધિના સહિયારે મહાન બળથી સુસાધ્ય નહિ હેય ? 128 सुलपना तदनालपनापि सा, स्वमपि विप्रमदा स्म विगायति / कथमपि क्षणदाविरतिक्षणे, शयनशर्म समासददाशु च // 126 // अथ मणिमञ्जरी वृत्तान्तमाह-सुलपनेति-सुलपना=सुमुखी, "आननं लपनं मुख"मित्यमरः / सा मणिमआर्यपि तेन मित्रमुदाऽविद्यमानमालपनामाभाषणं यस्या सा तादृशी, मित्रमुदा अकृतवाग्व्यवहारः, छलनिन्द्रं गतत्वादितिभावः / अत एव विगतः प्रमदो हर्षो यस्याः सा, विप्रमदा निरानन्दा खिन्ना, कथमहं न तेनाभाषि इत्येवम् , स्वमात्मानम् , विगायति निन्दति स्म / क्षणदायाः रात्रः विरतेरवसानस्य क्षणे, रायन्तकाले, च स्वविगानसमुश्वायतः कथमपि आशू, शयनशर्म निद्रासुखं समासदत् प्राप्ता / नहि सचिन्तस्य झटिति निद्रा समायातीति भावः // 129 // ખંડિત અભિમાનવાલી અથવા વિષાદ પામેલી તે સુમુખી મણિમંજરી પણ તે મિત્રસુદ સાથે નહિ બોલવા વાલી પિતાને પણ નિંદવા લાગી ને રાત પૂરી થયે છતે શીઘ્રતાથી શયન સુખને પામી. ૧૨લા अमरदत्तसुहृद् दिवसोदये, नृपतिमन्दिरवेत्रिमहीस्थले / सरलवंशपुरस्तृणपूलक-मधृत पूत्कृतिपूर्वकमुश्चकैः // 130 // अथ मित्रमुदो नृपतिसमीपे प्रतिज्ञाताऽदायिनि वणिजि अभियोगवृत्तान्तमाह-अमरेति / अमरदत्तस्य नृपपुत्रस्य सुहृन्मित्रं मित्रमुत् , दिवसोदये प्रभाते नृपतिमन्दिरस्य यो वेत्री वेत्रधरः प्रतीहारो "प्रतीहारो वेत्रीग” इति हैमः / तन्महीस्थले, तदन्तिके स्थाने इत्यर्थः / सरलवंशपुरः अभियोगसूचनाय कल्पितभूभागरोपित वंशस्याग्रे, उच्चकैः तारस्वरेण, यथा नृपतिः शृणुयादिति भावः / पूत्कृतिपूर्वकम् अहो अन्याय इत्युच्चारणपूर्वकम् , तृणपूलकम् , अधृत स्थापितवान् / पुरा अभियोक्तुः विज्ञप्तुः तथाकरणनियमादितिभावः / / 130 / / અમરદત્તને મિત્ર મિત્રમુદ દિવસ ઉગે છતે રાજગૃહના દ્વારપાલની જગ્યામાં ઊગેથી બૂમ પાડત લાંબા વાંસને ઘાસનો મૂક્યો. ૧૩ના तमथ वेत्रिमुखेन महीपतिद्रुतमजूहवदाश्रुतपूत्कृतिः / तदनुपृच्छति च स्म स चावदव, परिभवं वणिजा कृतमात्मनः // 13 // अथानन्तरम् / आश्रुता आकर्णिता पूत्कृतिः येन स तादृशो महीपतिः, वेत्रिमुखेन वेत्रिद्वारा सम् अभियोक्तारं मित्रमुदम् , द्रुतम्, अजूहवत् आकारयामास / एतेन राज्ञो न्याये तत्परता सूचिता। सदनु च पृच्छति स्म, स मित्रमुच, वणिजा कृतम् आत्मनः स्वस्य परिभवम् प्रतिज्ञातादानरूपापराधम् / अवदत्-न्यवेदयत् // 131 // પછી તે પિક સાંભળી રાજા તેને દ્વારપાલ દ્વારા તરત જ બોલાવ્યો, ને તેને પૂછયું, ત્યારે તે મિત્રમુદે વણિક વડે કરાયેલે પિતાને અપમાન કહી સંભવાગ્યો 13u

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288