Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 244
________________ मा. विषयवर्शनसूरीधारषितवृत्तिसहित बहमः सर्गः [233 શું આ સૂર્યથી અન્ધકારને ઉદય થયો કે પાણીથી અગ્નિ ઉત્પન્ન થયો? કે જે મારી પુત્રીને પૂર્વે કદી નહિ સાંભળે એ મરકીને દેષ લાગે. 144 अपि समक्षविलक्षणलक्षणे-रियमजायत किनु कलकिनी ? / किमथवा सहसा न निगृह्यते, सकलमेव कुलं परिरक्षितुम् // 145 // अपि सम्भावनायाम् , नु वितर्के, अहमेवं वितर्कयामि, समक्षं प्रत्यक्षं यानि विलक्षमानि इतरल्यावृत्तानि लक्षणानि तैः कृत्वा, इयं मत्पुत्री, कलकिनी राजपुत्री न मानुषी किन्तु मारिरिति कलङ्कवती अजायत किं ? ननु तथा सति कः प्रतिकारः इति विताह-अथवा सकलमेव कुलं परिरक्षितुम् / मारिकुलमित्येवमपवादात् मारिकृताद्वा भयात् त्रातुम् , सहसा अविचार्यव, झटिति वा, किं न गृह्यते ? प्रतिक्रियते, अवश्यमेव मारिनिग्रहः कर्तव्य इति भावः // 14 // ખરેખર અદ્ભુત લક્ષણે છતા આ કલંકિની કેમ થઈ ગઈ ! તે આખા કુળના રક્ષણ માટે આને નિગ્રહ કેમ ના કરાય. ૧૪પ इति विमृश्य तमेत्य रहोऽभ्यधाव , सरससाहसिकोत्तम ! साहसम् / कुणपरक्षण एव तवाथवा, स्फुरति किश्चन मान्त्रिककौशलम् // 146 // इति पूर्वोक्तश्लोकद्वयोक्तप्रकारेण, विमृश्य एत्य, तम् मित्रमुदम् , रहः एकान्ते अभ्यधात् , सदाह-सरससाहसिकोत्तम ! प्रकृष्टसाहसिकपुङ्गव ! कुणपरक्षणे एव, तव साहसं स्फुरति, अथवा मान्त्रिकस्य कौशलं किश्चन ? केवलं साहसिक एवासि अथवा मन्त्रप्रयोगप्रकारमपि जानासि इति प्रश्नः // 146 // એમ વિચારી તે મિત્રસુદ પાસે આવી રાજા એકાન્તમાં બોલ્યો. હે સારા સાહસિકમાં શ્રેષ્ઠ, તમે શબની રક્ષામાં સાહસ કર્યો છે. તેથી તમારી પાસે કંઈક માંત્રિકનુ કૌશલમંત્ર શક્તિ લાગે છે. 146 ननु तव किं प्रयोजनं यदेवं पृच्छसोति चेत्तत्राहनिनयिथ क्षणदाप्रहरेऽन्तिमे, सुनयनां नयनायनमेव याम् / कलयतां तनयां विनयान्वितां, मम विचक्षण ! मारितयेगिताम् // 147 / / अन्तिमे क्षणदायाः रात्रे, प्रहरे, एव, नत्वन्यत्र प्रहरे यां सुनयनां चारुनेत्रा नारी नयनाऽऽयनं . नेत्रगोचरं निनयिथ चकर्थ, तां विचक्षण! धीमन् ! मारितया इयं मारिरित्येवमिङ्गिताम् उझिताम् विनान्विताम् मम तनयां पुत्रीं कलयता जानीहि, या त्वया इयं मारिरित्येवं लक्षिता सान तथा किन्तु मम पुत्र्येकेतिभावः // 14 // તમે રાત્રિના છેલ્લે પર જે સુંદર નેત્રવાલીને જેમ સામે કર્યું હતું બુદ્ધિમાન મારી રૂપે આલખાયેલી તેને મારી વિનયવાલી પુત્રી જાણે. ૧૪છા

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288