Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 227
________________ श्रीशान्तिनाथमहाकाव्ये अमरदत्तवचो विनिशम्य सो-ऽभ्यधित मित्रमुदागमितक्षणः / पुनरपीदमथायमवोचत, ह्रियमपास्य नृपस्य तनूभवः // 89 // अमरदत्तवचः विनिशम्य, आगमितक्षणः यत्यायितकियत्मणः प्रतीक्षितकियत्क्षगः, स मित्र मुत् पुनरपि अभ्यधित पुरान्तरमीयते इत्यवोचत / अथानन्तरम् , अयं नृपस्य तनूभवः पुत्रोऽमरदत्तः ह्रियं लज्जामपास्य दूरीकृत्वा, कामातुराणां न भयं न लज्जेति भावः / इदं अवोचत प्रत्युत्तरितवान् / / 8 / / અમરદત્તની વાત સાંભળી કેટલાક ક્ષણ પ્રતીક્ષા કરી મિત્રમંદ ચાલો એમ બે, ત્યારે ફરીથી તે રાજપુત્ર શરમ છોડી બોલ્યા. ૫૮લા ___ अहमिमामपहातुमनीश्वरः, सुचरितामिव पूर्वभवप्रियाम् / यदि बलादपि मां नयसे सखे / , न तदसून्मम तर्हि किमन्तिताम् ? // 9 // अथामरदत्तोत्तरवाक्यमेवाह-अहममरदत्तः, सुचरितां सुशीला पूर्वभवप्रियाम् पूर्वजन्मभार्यामिव, इमां दर्शनपथगताम् , इयं मम पूर्वजन्मभार्यातुल्या कथमन्यथा मम मनोऽस्यामनुरक्तमिति भावः / अत एव, अपहातुं त्यक्तुम् अनीश्वरोऽसमर्थः / सखे ! यदि मां बलात् बलपूर्वकम् , तदनिच्छतस्तद्विधापनं बलप्रयोग एवेति भावः / नयसे पुरान्तरमितः प्रापयसे, तत् तदा ममासून प्राणान् , अन्तिताम् अन्तः चरमावस्था अस्त्येषामित्यन्तिनस्तेषां भावस्तत्ता ताम अन्तमित्यर्थः। तर्हि किं न, नयसे इत्यनुषज्यते / इतो गमनापेक्षया वरं मम प्राणत्यागः, यदीतो मा बलामयसे, तर्हि अहं प्राणान् त्यक्ष्यामि, एनां विना ममावस्थानासम्भवादिति भावः // 10 // હે મિત્ર ! ઉત્તમ ચરિત્રવાળા પૂર્વભવની પ્રિયા જેવી આ મૂર્તિને છોડવાને હું સમર્થ નથી. જે બળપૂર્વક લઈ જશે તો મારા પ્રાણોને નહિં લઈ જઈ શકે. તો આના સમીપપ કેમ ( છેડા छ.) utu इति स तद्वचनाच्छु तिसङ्गताद् , न्यधित मक्षु सुहद परिदेवनम् / तमनु रोदिति स स्म नृपाङ्गजो, ध्वनिमयं भुवनं समभूत्तदा // 11 // ___ स सुहत् मित्रमुत्, श्रुतिसङ्गतात्कर्णप्राप्तात्, इति पूर्वोक्तात्, तस्य अमरदत्तस्य वचनात् हेतोः, तद्वचनं श्रुत्वा मम मित्रमवशो जात इति दुःखादित्यर्थः / मक्षु द्रुतम्, “द्रामाक्षु सपदि द्रुतमि" त्यमरः / परिदेवनम् विलापम् "विलापः परिदेवनमि" त्यमरः / व्यधिताकार्षीत् / तं मित्रमुदमनुपश्चात्, स नृपाङ्गजोऽमरदत्तः, रोदिति स्म / मित्रं विलपन्तं दृष्टा सोऽप्यधैर्याद्विललापेत्यर्थः / तदोभयोविलापकाले भवनं देवायतनं भुवनमिति पाठेत्वस्य जगदित्यर्थः / 'भुवनं जगती जगत्' इतिहैमः / ध्वनिमयम् उभयो रोदनध्वनिपूर्ण समभूत् // 11 // આમ તેને વચન સાંભળી તે મિત્ર તરતજ વિલાપ કરવા લાગે ને તેની પાછળ તે રાજપુત્ર પણ રડવા માંડ્યો. તે વખતે આખો સંસાર અવાજથી ભરી ગયે. 9 गुणवदिभ्यमणिमणिसारकः, सकरुणः स च तत्र समागतः / स्म परिपृच्छति शोकनिबन्धनं, तमथ सागरिराह यथातथम् // 12 //

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288