Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ 214 ] भीचान्तिनाथमहाकाव्ये વિમલને શીતળ વાવમાં સ્નાન કરવાથી પવિત્ર શરીરવાળા તે બન્ને વિવિધ ચિત્રોથી તપ્ત નેત્રવાળા છતાં તે દેવમન્દિરમાં ગયા. I૮રા उपलक्लप्तमनोहरपुत्रिका, नृपसुतः समवैक्षत तत्र च / नयनयुग्मममन्यत सोऽर्थवत्, किममृतं प्रियलाभमृतेऽपरम् 1 // 3 // तत्र देवालये स नृपसुतः अमरदत्तः उपलेन प्रस्तरेण क्लृप्तां निर्मिताम् मनोहरा पुत्रिका पुत्तलिका समवेक्षत, नयनयुग्मम् अर्थवत्सफलम् अमन्यत च / एतेन पुत्तलिकायाः लोकविलक्षणरचनाचातुर्य सूचितम् / पुत्तलिकादर्शनेन नयनयुगस्य साफल्ये हेतुमाह प्रियस्य हृद्यस्य-प्रियलाम एवामृतम्नान्यत्किमपीत्यर्थालाममृते विहाय अपरं किमममृतम् ? अमृतवत्तृप्तिजनकम् ? न किमपीत्यर्थः / अत्र नयनयुगसाफल्यस्य विशेषस्य वैधhण प्रियलाभान्यामृतत्वनिषेधरूपसामान्येन समर्थनादर्थान्तरभ्यासोऽलङ्कारः // 8 // ત્યાં રાજપુત્રે પત્થરથી બનાવેલી પુતલી જોઈ પિતાના બે નેત્રોને સરળ માન્યા અમૃત પ્રિય લાભ શિવાય બીજું શું છે ? 583 दशशतीं स समैहत चक्षुषां, दशशतेक्षणवत् कमलेक्षणः / विषयमृतिमिमामवलोकय-अपयनस्थितिरूपमनोरमाम् // 84 // स कमलेक्षणः-कमले इवेक्षणे यस्य स तथा चक्षुरमीक्षणम् इति हैमः / अपपनानामवयवानां स्थितिरपूर्वरचना तस्या रूपं सौन्दर्य तेन मनोरमाम् चित्ताहादजनिकाम्-"अझं प्रतीकोऽवय. वोऽपधन" इति "रूपम् स्वभावे सौन्दर्ये" इति चामरः / “निवेशो रचनास्थिते'इति हैमः। इमां प्रस्तुतार विषयमूर्ति पुत्तलिकामवलोकयन् दशशतानि सहस्राणि ईक्षणानि नेत्राणि यस्य स ताश इन्द्रः तद्वत् चक्षुषां दशशती दशानां शतानां समाहारः दशशती ताम् समैहत समीहितवान् / द्वाभ्यां नेत्राभ्यां दशने तृप्यभावात् सहस्रर्लोचनैरित्यर्थः / दर्शने तु कथञ्चित्तृप्तिः सम्भाव्यते, दर्शनप्राचुर्यादिति भावः / / 4 / / કમલ જેવા નેત્રવાળે તે અંગેની રચનાને સૌંદર્યથી મનહર આ પુતલીની મૂર્તિને પિતાને ઈન્દ્રની જેમ હજાર નેત્રની ઇચ્છા કરતો હતો. 84 कठिनमस्य न तद् हृदयं कृतं, विदधता विधिना कथमन्यथा / सुमशरः कुसुमैरपि सायकै-रतितमां परिपीडयितुं क्षमः 1 // 85 // अस्य अमरदत्तस्य-हृदयं विदधता रचयता विधिना ब्रह्मणा कठिनम् दृढम् , पीडामहम् , सद्धृदयं न कृतम् / ननु कुतो हेतोरेतदुच्यते / इतिचेत्तत्राह-अन्यथा हृदयस्य दृढत्वे, कथम् केन प्रका. रेण सुमशरः पुष्पबाणः कामः कुसुमैः पुष्पनिर्मितैरतिकोमलैराघातायोग्यैरपि सायकैः बाणैः परिपीडयितुं व्ययितुं क्षमः, अभूदिति शेषः / यदि हि तद् हृदयं कठिनं स्यान्न कुसुमैः शरैः पीडयितुं शक्यम् स्यात् पीडितं तु तेन मन्यते यत् तद् हृदयं न कठिनमिति हेतोः साध्यस्य साधनादनुमानालङ्कारः, तलक्षणं यथा-'अनुमानं तु विच्छित्या हेतोः साध्यस साधनमिति |||
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e22ca142985fb5cedc3d99afe24d738c3221ca2df9fd41d0ca5f8c64fcb4b007.jpg)
Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288