Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 224
________________ मा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः / [ 213 આમ મનમાં ખૂબ વિચાર કરી ઘણાને ઉત્તમ વિચારમાં પટુ એવા તે બન્ને એક બીજાના ઘરમાં સુઈ જવાને બહાને ઘરથી નીકળી ગયા. 7 विदधतावनिशं गमनं च तो, विषयजातविलोकन विस्मितौ / कुसुमपत्तनबाह्यवनान्तिके, विबुधसम विलोकयतः स्म तत् // 8 // अब तयोर्गृहाभिर्गमानन्तरमभावितचरितमाह-तौ अमरदत्तमित्रमुदौ, अनिशम् सन्ततम्-"सन्तता विरतानिशमि" इत्मरः / गमनं विदधतौ विराममकृत्वैव गच्छन्ती, एतेन स्थिरलक्ष्याभावाद्यदृच्छागमनं सूचितम् / चः पूर्वोक्तनिर्गमनसमुच्चायकः / विषयजातस्य देशसमूहस्य विलोकनेन विस्मितौ विस्मयमापन्नो सन्तौ नानावैचित्र्यावलोकनादिति भावः / कुसुमेति कुसुमपुरे कुसुमेत्याख्यस्य पत्तनस्य नगरस्य पाटलिपुत्रापरनामकस्य-'पाटलिपुत्रं कुसुमपुरं' इति हैमः। बाह्यं यद्वनमुद्यानं तदन्तिके तत्पावें ताद्वर्णिन्यमाणं विबुधसन्म देवालयम्-"अमरा निर्जरा देवानिवशा विबुधाः सुराः" इत्यमरः / विलोकयतःस्म अवलोकयामासतुः / / 80 // દેશે દેખવાથી વિસ્મયને પામેલા તે બન્ને (મંદિર) દિવસને રાત ગમન કરતા કરતા કસમપુરના બહારના ઉલાન પાસે એક ચિત્ય જોયું. ૫૮ના पृथुशिलाशकलैरधिकौशल, सुघटितेऽपि जनै शमीक्षितः / न खलु सन्धिरलक्षितलक्षणै-रिव कदाचन यत्र विबुध्यते // 81 // अथ देवालयं वर्णयति-यत्र देवालये अधिकौशलम् कौशलमधिकृत्य,कौशलेनेत्यर्थः। पृथवो विशालाः याः शिलाः तासां शकलैः बृहच्छिलाखण्डैः कृत्वा सुघटिते, निर्मिते, अपि अलझितमज्ञातं लक्षणं निर्माणप्रकारो येषाम् तैः अतरिव, जनैः तौ-अथ च अलक्षितान्यनधीतानि लक्षणानि व्याकरण शाखाणि यस्तैयथासन्धिस्स्वरसंयोगो न ज्ञायते तथेत्यध्यर्थो शेयः भृशम् सावधानम्, ईक्षितः सन्धिः शिलाखण्डसंयोगे प्रदेशः कदाचन न नैव विबुध्यते ज्ञायते / तेनाद्भतनिर्माणकौशलं तत्रेति सूचितम् / तद्विबुधसन बिलोकयतः स्मेति पूर्वेणान्वयः // 8 // ( વિશાળ શિલાખંડોથી અત્યન્ત કોશલપૂર્વક બનાવેલ હતો, તે ખૂબ ખૂબ જોઈને પણ તે મન્દિરને સાંધો અલક્ષિત લક્ષણની જેમ જાણી શકાતો ન હતો. પ૮૧ विमलशीतलपुष्करदीपिका-सवननिर्मितिपावितवमको / तत इमौ त्रिदश्चायतनं गतौ; विविधचित्रसमाहितलोचनम् // 82 // ततः देवालयदर्शनानन्तरम्-विमलं शीतलं च य पुष्करं जलम् 'उदकं पाथः पुष्करमित्यमरः,' दीर्षिका वापी, “वापो तु दीर्घिका" इत्यमरः / तत्र सवनस्य स्नानस्य निर्मित्या विधानेन मजनाद्धेतोः पावितं पवित्रीकृतं वर्म शरीरं ययोस्तौ तादृशौ देवमन्दिरद्वारस्थदीर्घिकास्नानेन स्वच्छशरीरौ सन्तो इमो अमरदत्तमित्रमुदौ, त्रिदशायतनं देवालयम् , विविधेषु नानाजातीयेषु चित्रेषु आलेख्येषु समाहितं संसक्तम् रचनासौन्दर्याल्लोचनं यथास्यात्तथा गतो तस्मिन् कमणि तथागती प्राप्तवन्तौ // 8 //

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288