Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 223
________________ 212 ] श्रीशान्तिवावमहापाव्ये स्थापयित्वा, व्रतमवाप्य स्वीकृत्य दिवं स्वर्ग समुपेयतुः जग्मतुः। व्रतस्वीकारस्य हि स्वर्गापवर्गों फलमिति भाकः // 6 // : તે રાજા અને મત્રી બને તે જોઈ વૈરાગ્ય ભાવનાવાળા થઈ પિત પિતાનું પદ પિતા પોતાના પુત્રને આપી વ્રતનું ગ્રહણ કરી સ્વર્ગે ગયા. 6 तव सखेऽप्यवितास्मि विनिश्चितं, तनुकविघ्नमिमं लघु मा मुहः / इति सधैर्यवयस्यवचोऽमृतं, स परिपीय जगावथ मित्रमुत् // 77 // ___ सखे-तवेति तनुकविघ्नमित्यनेन महसम्बन्धे षष्ठी, विनिश्चितं ध्रुवं अविताऽस्मि रझिवास्मि, मतिसागरमन्त्रिवदह मिति शेषः / कमित्याह-इमं सम्भाव्यमानं तनुकमत्यल्पं विघ्नम् लघु त्वरया मा मुहः मा परिशोचीः। त्रातुरभावे हि परिशोचनमितिभावः / इत्युक्तप्रकारेण, सधैर्यस्य धैर्यवतः मित्रस्यामरदत्तस्य वचः अमृतमिव तत् परिपीय सादरं श्रुत्वा, अथ पश्चात् स मित्रमुत् जगौ // 7 // विषयसेवनवद्विषयस्थिति-स्तदियमाशु सखे ! परिमुच्यते / न खलु यत्र मनो दधते धृति, भवतु तत्र कथं विदुषां स्थितिः 1 // 7 // मित्रमुदुक्तिमेवाह-सखे ! विषयस्य शब्दादेः सेवनवत् , भोगवत्, विषये अस्मिन् देशे स्थितिः एव स्थानम् यथा विषयसेवनं न सुखाय किन्वन्ततो दुःखायैव कल्पते तथा तदेशस्थिविरपि दुःखायैवेतिभावः / तत्तस्मात् कारणात् इयमेतदेशे स्थितिः आशु परिमुच्यते, विलम्बे अनर्थान्तरस्यापि सम्भवादिति भावः / खलु निश्चयेन; यत्र मनः धृतिः स्वास्थ्यम् न नैव दधते धत्ते, दध् धातुर्वादिः, नतु धाधातुरिह प्रायः, तस्यैकवचने दधते इति रूपाभावात् / तत्र विदुषां स्थितिः कथं भवतु, तत्र विद्वद्भिने स्थातव्यम् , विद्वत्त्वहानेरिति भावः / / 78 / હે મિત્ર ! તમારા આ નાના ને નબળા વિબને અવશ્ય નિવારીશ મુંઝાએ નહિ આમ ધીર એવા મિત્રના વચનામૃતનું આદર સહિત પાન કરી તે મિત્રમુદ બે —હે મિત્ર ! વિષયનું સેવન જેમ ક્ષણિક છે તેમ વિષયોની સ્થિતિ પણ છે માટે શીવ્ર આ વિષયને ત્યાગ જ કરાય, જ્યાં મનનું ધૈર્ય ન ટકે ત્યાં વિદ્વાનોની આસ્થા કેમ હોય ? ન હેય. આ૭૭-૭૮ इति विचिन्त्य चिरं हृदि तावपि, प्रचुरचारुविचारविचक्षणौ / किल परस्परमन्दिरसुप्ततो-पधिमुखेन निरीयतुरीलयात् // 79 // अय देशाटनविचारानन्तरम्-वैराग्यानन्तरम् तयोश्चरितमाह इतीति-इति पूर्वोक्तप्रकारेण हृदि चिरम् विचिन्त्य, नतु त्वरया, अन्यथा विचारदोषसम्भवात् इति भावः / एतेन च तयोबुद्धिवैराग्यमुक्तम् / मतिमानेव हि चिरं विचारयति, मन्दस्तु सहसा प्रवर्तत इति / प्रचुरमत्यन्तं चारौ फलसिद्धिजनके विचारे विचक्षणी कुशलो तावपि परस्परम् , मन्दिरे या सुप्तता शयनक्रिया तद्रूपोपधिः तस्या उपधिः छलं तन्मुखेन तद्द्वारेण,एकः गृहानियन्मित्रगृहं शयनाय गच्छामीति क्व गच्छसीति पर्यनुयुञ्जानं पितृमात्रादिकं छलयित्वा, एवमन्योऽपि इत्यर्थः / आल्याद् गृहात् निरीयतुः निर्गतो, किनेत्यतिथे / छलाकरणे हि मात्रादेरवरोधसम्भवाद्विचारितेऽन्तरायापतेरपि सम्भवादिति भावः // 7 //

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288