Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 221
________________ 21. ] श्रोशान्तिनापमहाकाव्ये * पञ्चदशे अहनि-दिने समुपागते प्राप्ते सति-यौवनं लक्षणया मध्यकालं स्पृशति प्राप्नुवतिनृपपुत्रिकायाः प्रवररत्नवती उत्तमरत्नभूषिता कबरी केशपाशविशेषम्-'केशवेशे कबरी' इतिहैमः / क्षुरिकया क्षुराख्येणास्त्रविशेषेण परिभूय छित्त्वा, अयं दृश्यमानः एव,महत्तमः ज्येष्ठतरः, अमात्यसुतः, ब्रजति पलाय्य गच्छति, तत्तस्माद् हेतोः, युवत्याः केशकर्त्तनं महानपराधः तस्य सर्वाङ्गसौन्दर्यापहारकत्वात्, वत्रापि च राजपुत्र्याः, नहि वैधव्यं विना युवत्याः केशकर्तनं दृष्टम् , तत्रापि च मणिलोभादेव केशकनिमिति चौर्यमपि इति प्राणदण्डयोग्योऽपराधोऽयमिति भावः / भटाः आरक्षपुरुषाः ? धावत धावत, सम्भ्रमे द्विरुक्तिः / इति पूर्वोक्तप्रकारः, अवरोधचराणामन्तःपुरचारिणाम दासीप्रभृतीनामास्येभ्यः मु समुद्भवः यस्य मतादशः, गगनाङ्गणसृत्वरः आकाशमभिव्याप्तः, एतेन कलकलस्य तारस्वरप्रयोज्यत्वमुक्तम् , महान् दूरप्रसारी कलकलः कोलाहलः अभवत् // 69-70 / / પન્દરમો દિવસ આવ્યું છત ને અર્ધા દિવસ થયે છેતે શીધ્ર જે અંતઃપુરમાં રહેનારાઓના મુખે થતા આકાશમાં ફેલાતે મહાન કલાહલ થવા લાગ્યો. ૬૯મા આ મત્રીને મોટા પુત્ર રાજપુત્રીમાં શ્રેષ્ઠ એવી સંભાવતીને અંબેડ ચખથી કાપી તે જલ્દીથી ભાગ્યે જાય છે માટે યોદ્ધાઓ દોડે ડે. કા - सदसि तदिनिशम्य रुषाऽरुणः, वितिपतिवं जिनीपतिमादिशत् / सचिवनिग्रहणाय महाबलं, बलसमन्वितमाजिभयानकम् // 7 // सदसि सभायां स्थित इति शेषः, तत्कलकलम् , विनिशभ्य, उषा क्रोधेन अरुणः रक्तः विवण इत्यर्थः क्षितिपतिः, षाजी युद्धे भयानकम् परपक्षभयजनकम् , महाबलम् ध्वजिनीपतिं सेनान्यम् , बलेन सैन्येन समन्वितं सचिवनिग्रहणाय, मन्त्रिदण्डनाय समादिशदाज्ञापितवान् / अवन्ण्यकोपा हि राजान इति भावः // 7 // તે સાંભળી સભામાં કોધથી લાલ થયેલા રાજાએ મનેના નિમહ માટે યુદ્ધમાં ભયંકર સૈન્યયુક્ત મહાન બળવાન સેનાપતિને હુકમ આપ્યું. 71 सपृतनं पृतनापतिमागतं, समवगम्य बमाण स मन्त्र्यपि / अनुचरैर्भवतः परिवेष्टितो, नृपतिविज्ञपनं करवै सकृत् // 72 // पृतनापतिं सेनापतिम् , सपृतनं ससैन्यम् , आगतम् , समवगम्य ज्ञात्वा स मन्त्री मतिसागरोऽपि बमाण, निवेदितवान् , भवतः अनुचरैः परिवेष्टितः अतः पलायनादिशका त्वया न कर्त्तव्येतिभावः सकृत् एकं वारम्, न तु वारम्वारम् , तावतैव कार्यसिद्धेरितिभावः / नृपतेः विज्ञापनम् , करवे त्वदनुप्रहेणेति शेषः / पञ्चायदिच्छेस्तथाऽऽचरेरिति // 72 / / તે મત્રી પણ સેના સહિત સેનાપતિને આવે નેઈ વિચારીને બોલ્યો કે તમારા સેવથી ઘેરાયેલા મને એક વાર રાજને વિનંતિ કરવા દે. આકરા अनुमतः स च तेन समेत्य तं, वसुमतीशतमन्युमजिज्ञपत् / गणकवाक्यमथाहितपेटकोटनकर्मणि धर्मणि कर्मठम् // 73 //

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288