Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 231
________________ 220 / भोशान्तिनाथमहाकाव्ये સારી રીતે જેવું છે, એમ કહી મિત્રમુદે તેને ફરીથી પૂછયું ત્યાં જે પુતલી છે તે કોઈની પ્રતિકૃતિ છે કે અદ્દભુત તમારી શિલ્પ કળા છે. ૧૦રા स गिरमादित पुष्पकरण्डिनी-पतिमहापृतनाङ्गभवा मया / निपुणमारचिता मणिमञ्जरी, न खलु शिल्पविकल्पितमत्र मे // 103 // . स शिल्पी, गिरं वाणीमादित स्वीकृतवान् , जगादेत्यर्थः / किमित्याह--पुष्पकरण्डिन्याः तदाख्यनगर्याः उज्जयिन्या इत्यर्थः / पत्युः महती पृतना सेना यस्य तस्य महासेनाख्यनृपस्येत्यर्थः / "पृतना सेना" इति हैमः / अङ्गभवा पुत्री, मणिमञ्जरी तदाख्या, मया निपुणं स्वकौशलेनात्यनुरूपं यथास्यात्तथा आरचिता निर्मिता सा पुत्रिका मणिमञ्जरी प्रतिबिम्बमित्यर्थः / अत्र पुत्रिकायाम् , मे मम शिल्पेन विज्ञानेन विकल्पितं मनः कल्पनया कल्पितमन्यरूपम.न खल वाक्यालङ्कारे, 'शिल्पकला. विज्ञान' इति हैमः // 103 // ત્યારે તે સૂત્રધારે કીધું કે મારું કંઈ શિલ્પચાતુર્ય નથી, પણ પુષ્પકરંડિની ઉજજયનીના રાજા મહાસેનની પુત્રી મણિમંજરી જ નિપુણતાથી ત્યાં કંડારેલી છે. 103 वचनमभ्युपगम्य स शिल्पिना, स्वपरिकल्पितमुत्तरमब्रवीत् / अहमुपैमि पुरा गणकोत्तमं , गुणकरं परिपृच्छय मुहूर्तकम् // 104 // स मित्रमुत् शिल्पिनः कारोः, वचनम् अभ्युपगम्य स्वीकृत्य श्रुत्वा वा, स्वपरिकल्पितम्, नतु सदर्थम् , ताशवस्तुस्थितेरभावादितिभावः / उत्तरमब्रवीत् / किमित्याह-अहं गणकोत्तमम् ज्योतिविद्वरम् , गुणकरं तदाख्यम्, यद्वा गुणकरं शुभयोगयुक्तम् , अत एव शुभपरिणामप्रदम् मुहूर्तकम् लग्नं परिपृच्छथ पुरा उपम्यागमिष्यामि / अत्र पूर्ववत्पुरायोगे भविष्यति वर्तमाना प्रासादं निमित्तं तवाहानायेति शेषः / नहि कुमुहूर्त एतादृशशुभकार्यमारभ्यत इति भावः // 104 / / ત્યારે તે શિલ્પીના વચન સ્વીકાર કરી, પિતાને કલ્પિત ઉત્તર આપ્યો કે પહેલાં હું સારા જોશી પાસે જઈ શુભ મુહૂર્ત પછી આવું છું. 104 इति निवेद्य स उज्जयिनीपुरी-परिसरेऽपि गतो रजनीमुखे / अवसदायतगोपुरमध्यतः, प्रततगोपुरवासिनिकेतने // 105 // स मित्रमुत्-इति पूर्वोक्तप्रकारं निवेद्य कथयित्वा, उज्जयिनीपुर्याः परिसरे नगरसमीपदेशे अपिश्चार्थे, रजनीमुखे प्रदोषकाले, सन्ध्यासमये इत्यर्थः / 'प्रदोषो रजनीमुखमित्यमरः। गतः प्राप्त इत्यर्थः। आयतस्य अतिदीघस्य गोपुरस्य पुरद्वारस्य मध्यतः मध्ये, “गोपुरं तु पुरद्वारमि"त्यमरः / प्रतते विस्तृते गोपुरवासिनः गोपुररक्षकस्य निकेतने गृहे, अवसत् तस्थौ // 105 / / એમ કહી તે મિત્રસુદ સાંજે ઉજયિની નગરીના પરિસર પાસે આગળના ઉચ્ચ ભૂમિમાં જઈ લાંબા ગેપુર-નગર દ્વારની વચ્ચે વિશાળ ગપુરમાં રહેનારાના ઘરે વાસ કર્યો. 105

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288