Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ एवमार्हतवृषोधमे रतौ, भीत्रिपृष्ठतनयामितीजसौ / वत्सरान् प्रकृतिवत्सलौ नृपो, तौ व्यतीयतुरिमौ सहस्रशः // 101 // एवमुक्तप्रकारेण, आर्हतः अहँनिर्दिष्टो यो वृषो धर्मः तस्य उद्यमे आचरणे इतौ तत्परौ, तो प्रसिद्धौ, प्रकृतेः प्रजानां वत्सलौ स्नेहवन्तौ, इमौ श्रीत्रिपृष्ठतनयामितौजसौ श्रीविजयामिततेजसौ नृपो विद्याधरेन्द्रौ, सहस्रशः वरसरान् बहून्य दसहस्राणि व्यतीयतुः // 11 // આમ જૈનધર્મ વિશે ઉદ્યમવત થઈને સ્વભાવથી પરસ્પર પ્રેમવાળા ત્રિપૃષ્ઠ પુત્ર શ્રીવિજયને અમિતતેજ બને રાજા હજાર વર્ષ પસાર કર્યો. 101 तौ विमानमधिरुह्य मानिनौ, जग्मतुर्नरपती परेद्यवि / नन्दने सुरपतेमनोरमे, शाश्वतान् जिनपतीन्विवन्दुितुम् // 102 // परेचवि एकदा, तौ मानिनौ मानधनौ नरपती श्रीविजयामिततेजसौ, विमानं व्योमयानमधिरुह्य, शाश्वतान् जिनपतीन् जिनेश्वरबिम्बान् विवन्दितुं, सुरपतेरिन्द्रस्य मनोरमे मनोहरे क्रीडां कत्त योग्ये इति यावत् नन्दने तदाख्योद्याने जग्मतुः // 182 // એક દિવસે શાશ્વત જિનેશ્વરોનું વન્દન કરવા સારૂ તે માનનીય અને રાજા વિમાનમાં ચઢી ઈન્દ્રના મને હર એવા નન્દન વનમાં ગયા હતા. 8/102aa तत्र काश्चनशिलातलासनौ, वीक्ष्य चारणमुनीश्वरौ नृपौ / सतमौ विपुलधीमहामती, तौ प्रणेमतुरपेतकल्मषौ // 10 // तत्र नन्दनवने, काञ्चनस्य शिलायास्तलं पृष्ठमेवासनं ययोः तौ सुवर्णपीठस्थितौ अपेतकल्मषौ निष्पापो, सत्तमौ, विपुलधीमहामती विपुलमति-महामतिनामानौ चारणगुनीश्वरौ वीक्ष्य नृपौ श्रीविजयामिततेजसौ तौ मुनी प्रणेमतुः / / 103 / / સજન એવા ત્યાં બન્ને રાજાએ કાંચન શિલારૂપી આસન ઉપર નિષ્કલંક એવા વિપુલમતિને મહામતિનામે બે ચારણ મુનિઓને જોઈ પ્રણામ કર્યો. 103 अथ तत्कृतदेशनामाहअग्रतोऽपि विनिविष्टयोस्तयो-रायसाधुरतनिष्ट देशनाम् / प्राप्य मानुषजनुः सुदुर्लभं, मा प्रमादवशगाः स्त साधवः ! // 104 // तयोः नृपयोः अप्रतोऽपि पुरत एव विनिविष्टयोपविष्टयोः तयोर्मुन्योः आधः प्रथमः ज्येष्ठ इति यावत्, साधुः मुनिः देशनामजनिष्ट ददौ। किमित्याह-साधवः हे सज्जनाः ! सुदुलभं मानुषजनुः मनुष्यजन्म 'जनुजननजन्मानि' इत्यमरः / प्राप्य, प्रमादस्य वशगाः अधीनाः मा स्त मा भूत // 104 / /
Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288