Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 214
________________ पा, विजयदर्शनसूरीश्वररचित्रवृत्तिसहिते बटमः सर्गः [ 203 योप्यामि इत्यर्थः / मिरिष्यामीति यावत् / अत्र त्वया वियुज्य गृहं गतः सन् मिलिज्यामीत्यर्थः / बाहुलकात् भविष्यति णकः युक् युंमिश्रण इति धातुः // 45 // પછી તે શવની વાત સાંભળી ડરી ગયેલ તે મિત્રમુદ અમરદત્તને કીધું કે મિત્ર ! આ રમતથી સવું, હવે આપણે બને ઘરે જઈએ. ૪પા अकथि तेन शवाननमध्यतः, पतितया भवतोऽपि किमेतया / / सहृदयास्त्यपराऽपि ममान्तिके, किमिति तन्न यथारुचि रम्यते ? // 46 / / तेन अमरवत्तेन अकथि, किमित्याह-शवेति / शवस्य वटवृक्षलम्बिशवस्य आननस्य मुखस्य मध्यतः मध्ये, सार्वविभक्तिकः तसिः / 'आननं लपनं मुख मि' त्यमरः। पतितया एतया कनकमोहिकया, भवतः अपि किम् ? न किमपि, त्वया खेदः कर्तव्यः, यद्वा तव किं विनष्टम् ? न किमपीत्यर्थः / ननु तदभावे कथं क्रीडनीयमिति चेत्तत्राइं-सहृदयं ! समानं हृदयं यस्य स तदा मन्त्रणे, मित्र ! अपरा अन्या, मम अन्तिके पार्वेऽप्यस्ति, तत्तर्हि किमिति कुतो हेतोः यथारुचि च यथेच्छं न रम्यते क्रोड्यते / क्रीडासाधनसस्वाद् गृहगमनं न युज्यते इत्यर्थः // 46 // ત્યારે તેણે કહ્યું કે એક મોહિ શબના મોઢામાં પડી ગઈ. તેથી તમારે શું ? હે મિત્ર ! મારી પાસે બીજી પણ મોહિયા છે. તે ઈચ્છા મુજબ કેમ ન રમાય ? 46 इति सुकोमलयाऽपि गिरोदितः, स सुहृदा रमते स्म न मित्रमुत् / वहति चेतसि चारुविरागतां, किमपि न प्रतिभाति हि देहिनाम् // 47 // इति-पूर्वोक्तप्रकारेण सुकोमलया हृदयावर्जकया मधुराक्षरया अपि गिरा-वाण्या सुहृदा मित्रेणा उदितः कथितः स मित्रमत न रमतेम नारमत, अरमणे अर्थान्तरं न्यस्यति-चेतसि चारुविरागतां दृढवैराग्यम् वहति प्राप्ते सति, देहिनां किमपि क्रीडादि न प्रतिभाति रोचते, रुचौ हि अनुरागः कारणम् , यद्विषये विरागः, कथं तद्रोचतां देहिने इति भावः // 47 // આમ મધુર વાણીથી કહેવાયેલ મિત્રમુદ્ર મિત્ર સાથે રમત ન હતો તે મનમાં અત્યન્ત વિરક્તિ पामि गयो / ( नयनी1) प्रदान 4 5 गमतु नथा. // 47 // अथ-अनन्तरम्अथ विहाय जवादपि तामुमो, निजनिजं सदनं समुपेयतुः / परिजने रमते मतिरङ्गिनां, न विजनेऽपि वने हि कथश्चन // 48 // उभौ भमरदत्तमित्रमुदावपि तां क्रीडाम् विहाय त्यक्त्वा जवात् शीघ्रं वेगाद्वा, वालानां हि एष स्वभावो यद्गृहं प्रति जवेन गच्छन्ति, इति भावः / निजनिजं सदनं समुपेपतुः प्रापतुः, ननु किमिति गृहमेव गतवन्तौ नान्यत्रेत्याशय गृहगमनं समर्थयति-हि यतः, अङ्गिनां देहिनाम् , मतिः बुद्धिः परिजने स्वसम्बन्धिजने पारिवारिकजने रमते रुचि धत्ते, कथञ्चनापि कथमपि विजने जनागमरहिते वने न रमत इत्यस्यानुवृत्तिः, अतः गृहमेव गतवन्ताविति भावः // 48 //

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288