Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 213
________________ * 202 ] बीशान्तिनाथमहाकाव्ये विमलं यत् सिप्रायाः-सिप्राजलोज्झितं सैकतम् “पुलिनं तज्जलोजिमतं सैकतम् " इति हैमः / सत्रोदितस्य प्ररूढस्य आयतस्य दीर्घस्य, महत इत्यर्थः बद्रुमस्य सन्निधिम् बाश्रितो प्राप्ती सहचरौ सखायौ तौ अमरदत्तमित्रमुदौ श्रुतखेलया-श्रुता प्रसिद्धा खेला क्रीडा-'क्रीडा तेला च कूर्दनमि' त्यमरः। सया कनकमोहिकया गुलिकाविशेषण तत्र वषौं, मिलतः सङ्गच्छेताम् , कित्यैतिथे / मिलितो तो कनकमोहिकया क्रोडाचक्रतुरित्यर्थः // 42 // તે ઋતુમાં સ્વચ્છ સિપ્રા નદીના વિશાલ કાંઠે ઉગેલા ઊંચાવદ વૃક્ષની પાસે રહેલા તે બન્ને મિત્રો માહિદંડી નામે પ્રસિદ્ધ રમત કરતા ભેગા થયા 42 नृपसुते प्रणुदत्यपि मोहिकां, सुहृदि चाभ्युपगच्छति साऽविशत् / वटमहीरुहलम्बिशवानने, तदपि सोअप जहास च मित्रमुत् // 43 // ..... नृपसुते अमरदत्ते मोहिका कनकमोहिका प्रणुदति प्रक्षिपत्यपि, सुहृदि मित्रे मित्रमुदि अभ्युपगच्छति गृहति च, सा कनकमोहिका वटमहोरुहलम्बिशवानने / वटमहीरुहे लम्बिनः, लम्बमानस्य शवस्य मृतकस्यानने मुखे, अविंशत् प्रविष्टा / तदृष्टवेतिशेषः / नृपसुतोऽपि सोऽपि जहास हसितवान् / क्रोडायां विच्छित्तिविशेषोपलब्धेरिति भावः // 43 // . રાજપુત્રે મોહિદંડીની રમત-રમતાં મેહી ફેકતે છતે ને મિત્રે તે પકડવા છતાં છટકીને તે મહિ વડ વૃક્ષ ઉપર લટકતા શબના મોઢામાં પેસી ગઈ ત્યારે મિત્રમુદ્દ હસવા લાગે 43 कुणप आह च मित्रमुदाह्वयं, परिहसन्तमिमं ननु मा हसीः / कतिपयेषु दिनेषु गतेष्वियं, तव मुखेऽपि ममेव पतिष्यति // 44 // कुणपः शवः परिहसन्तमिम मित्रमुदाह्वयं मित्रमुन्नामानमाह च, किमित्याह-नन्वित्यक्षमायां मा हसीन हस, कुत इत्याह-कतिपयेषु दिनेषु गतेषु व्यतीतेषु तव मुखेपि, मम इव मम मुखे इव, यथा मम मुखे अपतत्तथेत्यर्थः / इयं कनकमोहिका पतिष्यति, अस्याऽन्यदापदि कृतो हासः स्वापदे कल्पते इति भावः // 44 // ત્યારે તે શબે હસતા મિત્રમંદને કહ્યું કે હસો નહી, કેટલા દિવસ ગમે છતે મારી જેમ તમારા મુખમાં પણ આ પડશે. 44 तदथ सस्य वचो विनिशम्य सो-ऽप्यमरदत्तमभाषत भीतिभृत् / कृतमनेन च खेलनकेन नौ, सदनमेव सखे ! लघु यावकः // 45 // अथ शववचनानन्तरं, तस्य शवस्य तत्पूर्वोक्तं वचः विनिशम्य श्रुत्वा भीतिं बिभर्तीति स भीतिभृत् भीतः सोऽपि मित्रमुदपि अमरदत्तमभाषत किमित्याह-कृतमिति / नौ आवयोः अनेन खेलनकेन खेलनमेव खेलनकं तेन क्रीडयेत्यर्थः, कृतमलम् , न क्रोहनोयमित्यर्थः / तर्हि किं कर्त्तव्यमित्याह-सखे ! सदनं गृहं प्रत्येव लघु शीघ्रम् , “जवोऽथ शीघ्रं त्वरितं लघु " इत्यमरः / यावका योता;

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288