Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 204
________________ पा. विषयवचनसुरीवररचितवृत्तिसहिते अष्टमः सर्गः / [ 193 ત્યાં શ્રેષ્ઠ એવા સૌન્દર્યનાં અંશોથી કામદેવ જેવો મકરધ્વજ નામે રાજા થયા. જેને જોઈને દેવોની સ્ત્રીઓ પોતાના વર–પતિને જોઈને વર શ્રેષ્ઠ કે પતિ માનતી ન હતી 15 सुवदना महिषी मदनाभिधा, तदवनीदयितस्य बभूव सा / स्वदयितापुरतः प्रशशंस यत्सुभमतां विनयानुगतां स्मरः // 16 // तदवनीदयितस्य नृपस्य मदनाभिधा नामैकदेशग्रहणे नामग्रहणमितिन्यायेन मदनसेनाल्येत्यर्थः तश्चरित्रान्तरे मदनसेनेति नामदर्शनात् मदननाम्नी सा लोकप्रसिद्धा सुवदना सुमुखी महिषी पट्टराझी बभूव, स्मरः कामःस्वदयितापुरतः स्वदयितायाः स्वप्रियायाः रत्याः पुरतोऽग्रे विनयानुगताम् अनुसृताम् विनयसहकारप्रकर्षवतीम् इत्यर्थः / यत्सुभगताम् यस्याः सुभगताम् सौन्दर्यम् प्रशंशस वर्णयामास / रतेरप्यधिकसुन्दरी सेत्यर्थः / अत्र कामस्य तया वर्णनाऽसम्बन्धेऽप्युक्तरसम्बन्धे सम्बन्धरूपाऽतिशयोक्ति, ततश्च रतेरप्यधिकसुन्दरीति व्यतिरेको ध्वन्यते // 16 // તે રાજાની મદના નામે પ્રસિદ્ધ એવી સુન્દર મુખવાલી રાણી હતી. કામદેવ જેની વિનયથી ઓતપ્રોત સુન્દરતાની પોતાની પત્નીની આગળ પ્રશંસા કરતા હતા. ll16 ___ अथ राज्या गर्भधारणमाहकमलराजिविराजिसरोवरं, शयितबुद्धतमा रजनीभरे / समवलोक्य निवेद्य महीभुजे, तदनु गर्भमधत्त नृपप्रिया // 17 // नृपप्रिया मदना, कमलराजिविराजिसरोवर, कमलानां राजयः श्रेणयः ताभिः विराजते इति तत्तादृशम्, कमलपक्तयुपशोभितम् , सरोवरम् तडागम् , कमलाकरमित्यर्थः, स्वप्ने इति अर्थादवगम्यते, शयितबुद्धितमा पूर्व शयिता पश्चाद् बुद्धा जागृता रजनीभरे-रजन्याः रात्रे भरेऽतिवेलायां निशीथे, चतुर्थयामे राज्यः समवलोक्य दृष्ट्वा महीमुजे राजे निवेद्य कथयित्वा, स्वप्नदृष्टंसरोवरमित्यनुषज्यते, तदनु तत्पश्चात् एतेन भ्रीयमाणगर्भस्य स्वप्नानुकूलतोक्ता / गर्भमधत्त // 17 // તે રાણી રાત્રે સ્વપ્નમાં કમળ સમૂહથી શોભિત તલાવ ઈ પહેલા સૂતેલી પણ જાગી ગયેલી છતી રાજાને તે જણાવીને ગર્ભનું ધારણ કર્યું. શ૧છા अथ तस्यास्तनयोत्पत्तिमाहअजनयत्तनयं नयशालिनं, कमलकेसरनामतया श्रुतम् / प्रणयिनी नृपतेरखिलार्थिना-मशमयच्च धनैश्चिरदुःस्थताम् // 18 // नृपतेः प्रणयिनी प्रिया मदना, कमलकेसरनामतया श्रुतम् , कमलकेसर इति नाम्ना प्रसिद्धम्, नयशालिनम् , नीतिज्ञम् तनयमजनयदनि 'स्वार्थे णिच् / तनयोत्पत्तिजन्यहर्षकृत्यमाह-धनैः, अखिलार्थिनाम्, सर्वयाचकानाम् , चिरदुःस्थताम्-चिरादागतम् दौगत्यम् , अत्र चिरपदमहिम्ना दुःस्थतायाम् पूर्वमन्येन शमनाशक्यत्वं सूचितम् , तेन च तादृशदुःस्थताशमनेन तस्या असाधारणवदान्यत्वं

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288