Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ बा. विजयदर्शनसूरीश्वररचित्तवृत्तिसहिते अष्टमः सर्गः . [ 197 निजकराज्यपदे विनिवेश्य स्थापयित्वा, नृपतिः मकरध्वजः प्रमदया खिया सह वने - तापसतां तपस्विव्रतम् ललौ, वानप्रस्थव्रतं गृहीतवानित्यर्थः / स्त्रिया सह तत्रैवाधिकारात् , अन्यत्र स्त्रीसाहित्यस्यासम्भवादितिभावः // 27 // ત્યાર પછી રાણીની વાત હિતને કરવા જેવી છે. એમ મનમાં ધારી રાજ પિતાના સ્થાને પોતાના પુત્રને મુકી તે પત્નીની સાથે જ વનમાં જઈ તપસ્વીપણાને સ્વીકાર કર્યો. પરણા यमपि गर्भमुवाह निकेतने, स्थितिमती मकरध्वजवल्लभा / स ववृधे जलसिक्तवसुन्धरा-निहितबीजगताङ्करवत्क्रमात् // 28 // मकरध्वजवल्लभा मदना निकेतने पूर्वकालीयगृहस्थाश्रमे, नतु वानप्रस्थे तत्र ब्रह्मचर्येणैव स्थितेः, अन्यथा व्रतभङ्गात् / स्थितिमती स्थिता सती यं गर्भम् उवाह धृतवत्यासीत , सोऽपि गूढगर्भः, जलेन सिक्तम् वसुन्धरायाम् क्षेत्रे निहितादुप्ताद्वीजाद् गतं जातमङ्कुरमिव ववृधे पुपोष // 28 // મકરધ્વજની પત્ની ઘરમાં રહેતી વખતે જે ગર્ભ ધારણ કર્યું હતું તે પાણીથી સિંચાયેલા ભૂમિમાં રહેલા બીજના અંકુરાની જેમ ક્રમશઃ વધવા લાગે. 28 नृपमुनिः समवेक्ष्य विशेषविद्रहसि तां समपृच्छदुवाच सा / प्रथम एष मया व्रतविघ्नभी-कलितया कथितो न भवत्पुरः // 29 // विशेषं गर्भादिलक्षणविशेष वेत्तीति स तादृशः विशेषज्ञः विशेषविद् नृपमुनिः राजर्षिः मकरध्वजः समवेक्ष्य उदरवृद्धिलक्षणविशेषेणोपळक्ष्य गर्भमिति शेषः / रहसि एकान्ते, ता स्वप्रियां तपस्विनीम् , समपृच्छत् गभविषयजिज्ञासां कृतवान्, एतत्सत्यं वा कुत एतदितिवेति भावः / सा मदना उवाच किमित्याह-व्रत विघ्नभीकलितया व्रते व्रतग्रहणे यः विघ्नः तस्माद् या भीः स्वधृतगर्भप्रकाशने तन्मोचनावधि: कालविलम्बः स्थात्, स च विघ्नान्तरस्याऽपि सम्भवान्न युक्तः, स्वस्य तत्रोत्साहाधिक्याञ्चति भावः / तया कलितया प्रस्तया मया भवत्पुरः भवदने प्रथमं प्रागेव एष धृतगर्भः न कथितः / एवञ्च एतत्सत्यमेव, अत्र च अन्यथा शङ्का च त्वया न कत्तव्येति भावः // 29 / / , ' વિશેષા એ તે રાજ મુનિ ગર્ભ ઈ એકાંતમાં તેને પૂછયું તેણી એ કીધું કે પહેલા વ્રત ગ્રહણમાં વિદ્ધના ભયના લીધે મેં તમારી આગળ વાત કરી નહિ. 29 अथ तस्याः पुत्रोत्पत्तिमाहकुलपतेः पुरतोश्कथि तेन तत्स च रहोऽधृत तां विततान्वयाम् / सकललक्षणसारसमन्वितं, सुतमस्त ततः समये सती // 30 // तेन नृपमुनिना तत् मदनायाः गर्भव्यतिकरम, कुलपतेः, मुनिकुलनेतुः .. पुरतः अग्रे अकथि कर्थितम् , गीपनस्य अयुक्तत्वादिति भाषः / स कुलपतिश्च तां विततान्वयाम् विनतः विस्तुतः प्रसिद्धो वा अन्वयः कुलं यस्याः सा ताम् सत्कुलप्रसूता मदनाम् रहः, गुप्तस्थाने अधृत-रक्षितवान् , वानप्रस्थानां
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8ae8a702bcb51b7d81bef753c3285775e001933f693fa9042738dae29ede0ad0.jpg)
Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288