Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 280
________________ शान्तिनाथचरित्रम् ॥ १३८॥ प्रस्ताव: विश्वस्ते व्याकुले दीने बालवृद्धाबलाजने । प्रहरन्ति यके पापा ध्रुवं ते यान्ति दुर्गतिम् ॥३२१ ॥ स्त्रीहत्यापातकं कर्तुमुद्यतस्य तवाऽद्य रे।। अहमेव भविष्यामि प्रायश्चित्तविधौ गुरुः ॥३२२॥ स्मित्वा विद्याधरोज्थाऽऽख्यत् तत्र गत्वाऽपि योमया। हन्तव्यः स्वयमेवाऽसौ मरणायाऽऽययावहो ॥३२३॥ ततो युवा च्छलं लब्ध्वा तस्य विद्याधरेशितुः । गुणधर्मकुमारेण शिरश्छिन्नं महौजसा ॥३२४ ॥ भयभीतं च तत्सैन्यं तेनैवाऽश्वासितं गिरा । अत्रान्तरे च बालास्तास्तिस्रोऽप्यूचुरिदं वचः॥ ३२५॥ वयं विमोचिताः स्वामिन्नेतस्मात् खेचरात् त्वया । जन्तवः सुप्रसन्नेन गुरुणा पातकादिव ॥ ३२६॥ भवत्यस्तनयाः कस्य कुमारस्येति पृच्छतः । एका प्रोवाच तन्मध्याद्राज्ञः शङ्खपुरेशितः ॥३२७ ॥ सुता दुर्लभराजस्य नाम्ना कमलवत्यहम् । भयेनैतस्य मयका विवाहो नेप्सितः खलु ॥ ३२८ ॥ कुमारोऽचोचत भयं स्नेह कोपज नु वा । साऽवदत् कोपज तद्धि स्नेहजं तु कुतो यतः ॥ ३२९॥ अहं हि कुट्टिमतलादनेनाऽपहृता पुरा । ततः स्वरसनाच्छेदं कुर्वतैवं प्रजल्पिता ॥३३० ॥ रमणः प्रतिपत्तव्यस्त्वयाऽवश्यं मदुक्तया । आगन्तव्यं समीपे मे यामिन्यां सर्वदा तथा ॥३३१॥ भविष्यति विमानं ते सुशीलाया ममाऽऽज्ञया । यद्येवं कुरुषे तत्वां विमुश्चामि न हन्म्यहम् ॥ ३३२ ॥ कृत्वा शपथनिर्बन्ध प्रतिपन्नं मयाऽपि तत् । अनेन शिक्षिता चाऽस्मि साधो नृत्यादिका कलाः॥ ३३३ ॥ एवमन्या वशेऽनेन कृतास्तिस्रो नृपात्मजाः। त्वया विनिम्नता धेनं सर्वासां विहितं सुखम् ॥३३४॥ Com १३८॥

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381