Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
षष्ठः
शान्तिनापचरित्रम्
प्रस्तावा
॥१८१॥
कुट्टिन्युवाच नो शक्यं हर्तुं केनाऽपि तद्धनम् । सोचदन्मद्ग्रहान्मोक्षः कथं तस्य भविष्यति ॥ १४६३ ॥ अक्का भूयोऽभ्यधादक्षि कस्याऽप्यन्यस्य देहिनः । तद्रूपमथवा वस्तु तवाऽयं ढौकयिष्यति ॥१४६४॥ मामकीनमिदं नाक्षि यदा वक्ता भवाँस्तदा । क्षिप्त्वा तोलनयन्त्रे तच्चामेवं संवदिष्यति ॥ १४६५ ॥ क्षिपात्र नेत्रमात्मीयं तुल्ये जाते उभे अपि । ग्राह्ये इमे त्वयेत्युक्तस्तेन त्वं किं करिष्यसि ॥१४६६ ॥ जगाद कितवो बुद्धिकौशलं हि तवेदृशम् । ततोऽस्य गृहसर्वस्वं मम हस्तगतं खलु ॥१४६७ ॥ उत्थाय प्रययों सोऽपि ततस्ते व्यसका नराः। आगत्य कथयामासुस्तस्यास्तामात्मनः कथाम् ।। १४६८।। तयेति भणितास्तेऽथ प्रपञ्चे भवतामपि । न किञ्चिदपि पश्यामि स्वार्थ निजमनीषया ॥१४६९॥ मया समुद्रनीरस्य मानं कार्य हि सर्वथा । युष्माभिनिम्नागातोयं पृथक्कार्य ततः पुनः ॥१४७०॥ इत्युक्तास्तेन तत्कर्तुमशक्ता यूयमेव भोः । लप्स्यध्वे गृहसर्वस्वहरणं दीनवादिनः ॥१४७१॥ युग्मम् ॥ ययुस्तेऽपि निजं स्थानं तत्सर्वं श्रेष्ठिनन्दनः । श्रुत्वा बभार चित्ते स्वे प्रहृष्टो गुरुवाक्यवत् ॥ १४७२ ॥ ततः स्थानात्समुत्थाय स समं रणघण्टया। आययौ तद्गृहे तां चाऽनुज्ञाप्यागान्निजाश्रये॥ १४७३ ॥ ततश्च कुट्टिनीप्रोक्तोपायेन सकलान्यपि । कार्याणि साधयामास रलचूडो महामतिः ॥१४७४ ॥ माण्डग्राहिवणिक्षार्थाचतुर्लक्षमितं धनम्। वाय॑म्बुचारिकारिभ्योऽप्येतावत्सोऽग्रहीबलात् ॥ १४७५ ॥ तेन व्यतिकरणाऽयं बभूव विदितः पुरे । अन्येयुरुपदापाणिर्ययौ च नृपसन्निधौ ॥१४७६॥
॥१८१
॥

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381