Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 377
________________ EEEEEEEEEEEEEEEEEE: ॥ १६१४ ॥ १६१५ ॥ शेषाऽष्टाविंशतिर्दन्तास्तत्संख्यैः शेषवासवैः । सर्वैर्जगृहिरेऽस्थीनि शेषैरनिमिषैः पुनः विद्याधरा नराचैव चिताभस्म जंगद्गुरोः । गृह्णन्ति स्म प्रयत्नेन सर्वोपद्रवनाशनम् एवं विनिसंस्काराः सुरेन्द्रा भगवत्तनोः । चक्रुः स्तूपं वरं तत्र स्वर्णरत्नविनिर्मितम् तस्योपरि स्वर्णमयीं प्रतिमां त्रिजगत्प्रभोः । कृत्वा ते पूजयामासुः श्रीशान्तेर्भक्तिपूर्वकम् ॥ कृत्वा नन्दीश्वरे यात्रां स्वस्वस्थानेषु ते ययुः । सर्वे सुरासुराः शान्ति संस्मरन्तः प्रभुं हृदि ॥ १६१६ ॥ चक्रायुधोऽथ भगवान् बहुमाधुंगणान्वितः । विजहार महीपीठे भविकान् प्रतिबोधयन् ॥ १६१७॥ वातिकर्मविनिर्मुक्तः संजातः सोऽपि केवली | पुनर्विहरति स्मोर्व्या देवेन्द्रैः परिपूजितः ॥ १६१८ ॥ इतोऽस्ति भरतक्षेत्रे मध्यखण्डे सुरार्चितम् । भुवि ख्यातं कोटिशिलाभिधानं तीर्थमुत्तमम् ॥ १६१९ ॥ विधायाऽनशनं तत्र बहुकेवलिसंयुतः । चक्रायुधगंणधरः पुण्यात्मा प्रययौ शिवम् ।। १६२० ।। तस्यां शिलायां कालेन बह्वयः संयतकोटयः । सिद्धाचक्रायुधांहिभ्यां यका पूर्व पवित्रितां ।। १६२१ ॥ तद्यथा- सिद्धे गणधरे तस्मिंस्तीर्थे शान्तिजिनेशितुः । सिद्धास्तत्र महातीर्थे सङ्ख्याता यतिकोटयः ॥ १६२२ ॥ कुन्योरपि भगवतस्तीर्थे तत्र शिलातले । साधूनां कोटयः सिद्धाः सङ्ख्यातां गतपापकाः ॥। १६२३ || अस्य स्वामिनस्तीर्थे साधुद्वादशकोटयः । अष्टप्रकार कर्माणि क्षपयित्वा शिवं गताः ॥ १६२४ ॥ तीर्थे मल्लिजिनेन्द्रस्य केवलज्ञानधारिणाम् । पडत्र कोटयः प्राप्ता निर्वाणं व्रतशालिनाम् ।। १६२५ ।। ३२ ॥ १६१२ ॥ ॥ १६१३ ॥

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381