Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
शान्तिना
थचरित्रम् ॥ १८७ ॥
मुनिसुव्रतनाथस्य तीर्थे तीर्थेऽत्र विश्रुते । साधूनां कोटयस्तिस्रः संप्राप्ताः पदमव्ययम् ॥ १६२६ ॥ तीर्थे नमिजिनस्याsपि कोटिरेका महात्मनाम् । सिद्धास्तत्राऽनगाराणां सुविशुद्ध क्रियावताम् ।। १६२७ ॥ एवमन्येऽपि बहवः सिद्धा ये तत्र साधवः । कालेन गच्छता तेऽत्र ग्रन्थे न कथिता मया ।। १६२८ ॥ येषां तीर्थकृतां तीर्थे सिद्धा कोटिरनूनका । तान्येव कथिताऽन्यत्र सेयं कोटिशिला ततः ।। १६२९ ॥ चारणश्रमणैः सिद्धयर्देवासुरैस्तथा । तद्भक्त्या वन्द्यते नित्यं तीर्थं कोटिशिलाभिधम् ॥। १६३० ॥ इत्थं शान्तिजिनेश्वरस्य मयका प्रोक्तो भवो द्वादशः, श्राद्धद्वादशसङ्ख्यसद्व्रतकथासंलेखनाबन्धुरः । सच्चक्रायुधनामधेयगणभृव्याख्यानसंवर्धितो, व्याख्यातं सकलं चरित्रमपि तत्तस्यैव तीर्थेशितुः ॥१६३१॥ यस्योपसर्गाः स्मरणात्प्रयान्ति, विश्वे यदीयाश्च गुणा न मान्ति । यस्याऽङ्गलक्ष्म्या कनकस्य कान्तिः, संघस्य शांति स करोतु शान्तिः ॥ इत्याचार्यश्रीअजितप्रभसूरिविरचिते श्रीशान्तिनाथचरिते द्वादशभववर्णनो नाम षष्ठः प्रस्तावः ॥ ६ ॥ 0000
॥ १६३२ ॥
॥ इति श्री शान्तिनाथ चरित्रम् ॥
षष्ठः
प्रस्तावः
ज्ञान भंडार, अन्य नं..............
આ. શ્રી ચન્દ્રેસર જીિ,
॥ १८७ ॥

Page Navigation
1 ... 376 377 378 379 380 381