Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 376
________________ शान्तिनाअचरित्रम् षष्ठः प्रस्ताव: दुर्मिक्षेत्याद्यशिवानां लोकबाधाविधायिनाम् । कः कोपशम नाथ! संप्राप्ते त्वयि निर्वृतिम् ॥ १५९९॥ हित्वा निर्जरकृत्यानि 'समागत्य महीतले। वयं कस्येह कर्तास्मः शुश्रूषां त्वां विना प्रभो ॥ १६००॥ इति खेदपरास्तेऽथ क्षीरोदध्यादिसंबरैः । शरीरं स्नपयामासुः शान्तिनाथजिनेशितुः ॥ १६०१ ॥ सनन्दनवनानीतहरिचन्दनदारुणः । घर्षणाऽतिसुगन्धेन तत्तैर्भक्त्या व्यलिप्यत ॥१६०२॥ कर्पूरं तन्मुखे दत्वा देवदूष्येण वाससा । आच्छादितं तदगरुसुगन्धेन च वासितम् ॥१६०३ ॥ मन्दारपारिजातकसन्तानकतरूद्भवैः । पुष्पैः संपूजितं भक्त्या सुरेन्द्रैर्भगवद्वपुः ॥१६०४॥ वररत्ननिर्मितायां शिबिकायां ततश्च तत् । तैरक्षेपि चिता नैर्ऋत्यां चक्रे चन्दनदारुमिः ॥ १६०५ ।। शिविका सा समुत्पाख्य नीता तैस्तत्र खेदिभिः । प्रक्षिप्तं च चितामध्ये जैनेन्द्रं तद्पुष्टरम् ॥ १६०६ ॥ कृत्यं शेषानगाराणां चक्रुर्वैमानिकाऽमराः । मुखेन मुक्तस्तत्राऽग्निर्देवैरग्निकुमारकैः ॥१६०७॥ ततः प्रज्वालितो वायुकुमारैर्वायुनाऽनलः । दग्धे च तेन पलेलशोणिते भगवत्तनौ ॥१६०८॥ ततो मेघमुखैर्मुक्त्वा नीरं सुरभि शीतलम् । अमर्पक्षमयेवाशुशामितः स चिताऽनलः ॥१६०९ ॥ ततश्च दक्षिणां दंष्ट्रामूलस्थामाद्यवासवः । जग्राह चमरेन्द्रश्वाधःस्थितामपरामिमाम् ॥१६१०॥ उपर्यधोगते वामदंष्ट्रे-भगवतो मुखात । ईशानेन्द्रो बलीन्द्रश्च भक्त्या जगृहतुः क्रमात् ॥१६११ ।। १. संबरं जलम् । २२. दारुः काष्ठम् । ३ इन्द्रैः। ४ सन्तानकः कल्पवृक्षः । ५ पलले मांसम् ।

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381