Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
शान्तिनाधचरित्रम्
प्रस्ताव
इत्थं संप्राप्तसौख्योऽपि विसस्मार वनं न सः। तत्र स्वैरविहारं च निजां सहचरी च ताम्॥१५७२ ॥ किकिल्लिपल्लवाहारं सुन्दरे नन्दने वने । चरन्नपि स्मरत्येव करमः स्वां मरुस्थलीम् ॥१५७३ ॥ परं शशाक नो गन्तुं पत्तिभिः सुनियन्त्रितः । एवमस्थात्तत्र कालं कियन्तमसको तथा ॥१५७४॥ वर्षाकालेऽन्यदाऽऽयाते गर्जत्यम्बुधरेऽसकृत् । विद्युद्विलासे जाते च सोऽभूद्विरहपीडितः ॥ १५७५॥ मेघगजार्रवो विद्युद्विलासः केकिनां स्वरः । दुःसहो विरहार्तानामेकैको यमदण्डवत् ॥१५७६॥ सोऽथ दध्यौ सुवस्त्रालङ्कारो यास्याम्यहं यदि । भाविनीव्याहृतिस्तन्मे नमस्यैव गतिःशुभा।। १५७७ ॥ एवं विचिन्त्य वञ्चयित्वा यामिकान स कथञ्चन । निःसृत्य भवनाद्रात्रौ शनैः स्वस्थानमाययौ॥१५७८॥ अन्याकारममुं दृष्ट्वा संभ्रान्तं तत्कुटुम्बकम् । पप्रच्छ हन्त कोऽसि त्वं सोऽवदत्तावकोऽस्म्यहम्।। १५७९ ॥ ततश्च प्रत्यभिज्ञाय पृष्टस्तन्मानुषैरयम् । क्वाऽस्थाः कालमियन्तं त्वं कि वा कान्तिस्तवेदृशी॥१५८०॥ ततस्तेन स्ववृत्तान्तः सर्वस्तेषां निवेदितः । कथितं चानुभूतं तद्ग्रामवासादिकं सुखम् ॥ १५८१ ॥ शंस कीशरूपं तदिति भूयोऽपि पृच्छताम् । तत्प्रतीतोपमानेन तेषां कथयति स सः ॥१५८२ ।। सुस्वादफलकन्दामा मोदका भक्षिता मया । भुक्तं च शालिदाल्यादि नीवाराधशनोपमम् ॥ १५८३ ॥ पत्राणि गुन्दिकापत्रसमान्यशितवानहम् । शाल्मलीकण्टकाकार तथा पूगीफलं ददुः ॥१५८४ ॥ चारुवल्कलसंकाशे परिधीते मयाऽम्बरे । वर्णप्रसूनमालामभूषणानि तथैव च - ॥१५८५॥
॥ १८५॥

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381