Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
शान्तिना
पछः प्रस्ताव:
पचरित्रम् ॥ १८४॥
ऊनान्येकेन वर्षेण तानि केवलितां पुनः। वर्षलक्षमनूनं च सर्वायुरभवत्प्रभोः ॥१५४५॥ निर्वाणसमयं स्वस्याऽऽसन्नं ज्ञात्वा जगद्गुरु । आरुरोहच शिखरे समेतस्य- महीभृतः ॥१५४६ ॥ विज्ञातस्वामिनिर्वाणा: सुरेन्द्रा एत्य सत्वरम् । चक्रुस्तत्राऽन्त्यसमवसरणं सरणं श्रियाम् ॥१५४७॥ तत्रोपविश्य भगवाँश्चक्रे पर्यन्तदेशनाम् । आचख्यौ सर्वसावानामनित्यत्वं महीतले ॥१५४८॥ इत्युवाच च भो भव्या-कार्य तत्कर्म किञ्चन । येन साप्राप्यते मुक्तिर्मुक्त्वाऽसारां भवस्थितिम्॥ १५४९॥ अत्राऽन्तरे गणधरः पादप्रणतिपूर्वकम् । पप्रच्छै जिनं कीयूपां सिद्धिर्भवत्यसो ॥१५५०॥ प्रभुः प्रोवाच सा हारहीरचन्द्रकरोज्ज्वला । योजनानां पञ्चचत्वारिंशल्लक्षाणि विस्तृता । || १५५१ ॥ श्वेतोत्तानवरच्छत्रसमसंस्थानसंस्थिता । सकलस्याऽपि लोकस्य साध्यभागे प्रतिष्ठिता ॥१५५२ ॥ पिण्डे च योजनान्यष्टौ मध्यभागे सका पुनः। जायते मशिकापत्रतन्वी चान्ते क्रमादियम् ॥ १५५३ ॥ यदन्त्ययोजनं तस्याऽन्त्यक्रोशस्य षडंशके । सिद्धाः प्रतिष्ठितास्तत्राऽनन्तसौख्यसमन्विताः॥ १५५४ ॥ तत्र जन्मजरामृत्युरोगशोकायुपद्रवाः । न जायन्ते कषायाश्च क्षुत्तृषाद्याश्च देहिनाम् ॥१५५५ ॥ सौख्य निरुपम तत्र वर्तते--सुस्थिरं परम् । मुग्धलोकानुमानेनोपमा तस्येह-दीयते ।।१५५६ ॥ तथाहि-श्रीसंकेतपुरस्वामी शत्रुमर्दनभूपतिः । विपरीततुरङ्गेण हृतः कान्तारमासदत ॥१५५७ ॥ गाढश्रमवशाजाततृष्णापीडितविग्रहः । मूर्छयाऽतुच्छया सोऽथ पपात पृथिवीतले ॥ १५५८ ॥
१८४॥

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381