Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 371
________________ पूर्वोदितगुणैर्युक्ताः श्राविकास्त्रिजगद्गुरोः । त्रिनवतिसहस्राणि त्रीणि लक्षाणि चाऽभवन् ॥ १५३१॥ अजिनानां जिन इवाऽतीताऽनागतवेदिनाम् । चतुर्दशपूर्वभृतां सहस्राण्यष्ट चाऽभवन् ॥१५३२ ॥ पश्यतां रूपिद्रव्याणि सङ्ख्यातान्नृभवाँस्तथा । सहस्रत्रितयं शान्तेरवधिज्ञानिनामभूत् ॥१५३३ ॥ विदुषां समयक्षेत्रगतसंज्ञिमनोरथान् । मनःपर्ययवतां जाता सहस्रचतुष्टयी ॥१५३४॥ तथा चतुःसहस्राणि बभूवुस्त्रिशतानि च । केवलज्ञानयुक्तानां साधूनां सर्वदर्शिनाम् ॥१५३५॥ वैकुर्विकलब्धीनां षट्सहस्राणि चाऽभवन् । चतुःशताधिके द्वे तु सहस्र वादिनां तथा ॥१५३६॥ वैयावृत्त्योद्यतो नित्यं ध्वस्तप्रत्यूहसञ्चयः । यक्षोऽभूगरुडो नाम्ना तीर्थे शान्तिजिनेशितुः ॥१५३७ ॥ सर्वदा कृतसान्निध्या निर्वाणी नाम विश्रुता । श्रीमतः शान्तिनाथस्य जज्ञे शासनदेवता ॥ १५३८ ॥ पर्युपास्तिकरो नित्यं चक्रायुधनृपात्मजः । बभूव शान्तिनाथस्य राजा कोणाचलाऽभिधः ॥ १५३९ ॥ चत्वारिंशद्धनुस्तुङ्ग मृगाई काञ्चनद्युतिम् । त्रिजगत्यप्रतिरूपं श्रीशान्तेरभवद्वपुः ॥१५४०॥ चत्वारो जन्मजा एकादश कर्मक्षयोद्भवाः । एकोनविंशतिश्चान्ये देवसद्धेन निर्मिताः चतख्रिशदतिशया एते सिद्धान्तभाषिताः। यथाऽन्येषां तीर्थकृतां शान्तेरपि तथाऽभवन् ॥१५४२ ॥ युग्मम् ॥ भुवनत्रयनाथत्वसूचकानि जिनेशितुः । प्रातिहार्याणि तस्याऽष्टावशोकादीनि जज्ञिरे ॥१५४३॥ एवं त्रिभुवनश्रेयास्थानं शान्तिरपालयत् । स पश्चविंशतिवर्षसहस्राण्यनगारताम् ॥ १५४४॥ Ste3SD

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381