Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
*******ICS
१५६४ ॥
प्रत्यासन्नगिरौ तत्र वसन्ति स्म पुलीन्द्रकाः । कन्दमूलफलाहारास्तरुवल्कलचीवराः ॥ १५५९ ॥ शिलायामासनं तेषां शयनं च शिलातले । आत्मानं सुखिनं तेऽपि मन्यमाना ' अदोऽवदन् ।। १५६० ।। सुलभं नैर्झरं वारि सदा सन्निहिता प्रिया । शुभो वासः पुलीन्द्राणां श्रूयते नाऽहितं वचः ।। १५६१ ।। तेषां मध्यादथ कथित पुलीन्द्रः समुपाययौ । तत्रः यत्राऽभवद्भूपो मूर्छया पतितो भुवि ।। १५६२ ।। भूपणैर्भूषिताङ्गत्वाज्ज्ञात्वा तं पृथिवीपतिम् । स एवं चिन्तयामास तृष्णयैष 'विपेत्स्यते ॥ १५६३ ॥ अस्मिँश्च संस्थिते पृथ्वी निर्नाथा सकला भवेत् । तदयं नीरपानेन युक्तों जीवयितुं मम ॥ जीवनीयमथानीय पलाशानां पुटेन सः । पाययामास नृपतिं ततः स्वस्थो बभूव सः ।। तस्योपकारमतुलं दधानो मानसे नृपः । यावदस्थात् क्षणं वार्ता प्रकुर्वाणोऽमुना सह ॥ तावत्तत्राऽऽययुस्तस्य सैनिकास्तैथ' 'ढौकितम् । राज्ञो भक्ष्यं मोदकादि शीतलं सलिलं तथा ।। पुलीन्द्रस्याऽपि तद्भक्ष्यं दापितं पृथिवीभुजा । सुखासनगतः स्वेन सहाऽऽनीतः पुरे- च सः ।। कारयित्वा ततः स्नानं परिधाप्य' सुवाससी । भूषणभूषितञ्चारुश्रीखण्डाद्यैर्विलिप्य च ॥ शालिदाल्यादिसद्भक्ष्यैमजितश्चाऽतिगौरवात् । दत्तं त्रयोदशगुणख्यातं ताम्बूलमस्य च ॥ शेते स्म चारुशय्यायां रम्यावासगतोऽथ सः । हतं तस्याऽऽशुं दारिद्र्यं यस्य तुष्टो महीपतिः ॥ १ मरिष्यति । २ मृते । -३' जलम् ।
१५६५ ।। १५६६ ॥ १५६७ ।।
१५६८ ॥
१५६९ ॥
१५७० ॥ १५७१ ॥

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381