Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 370
________________ शान्तिनाचचरित्रम् ॥ १८३ ॥ ।। १५२० ।। इत्यादिजिनमाहात्म्यं विश्वविस्मयकारकम् । किग्रदस्मादृशैस्तुच्छबुद्धिभिर्भयते भुवि ॥। १५१७ ॥ यो न पल्योपमायुष्को यो न जिह्वासहस्रकः । स कथं वर्णयत्येतत्पुण्यमाहात्म्यमर्हताम् १ ।। १५१८ ।। विजानाति जिनेन्द्राणां को निःशेषगुणोत्करम् । त एव हि विजानन्ति दिव्यज्ञानेन तं पुनः ॥ १५१९ ॥ इत्यद्भुतैकचरितः श्रीशान्तिजिनपुङ्गवः । विजहार धरापीठे लोकानां हितकाम्यया 'चक्रायुधगणधरः सह शान्तिजिनेन्दुना । विचचार प्रकुर्वाणः शुश्रूषां तस्य भूतले जानन्नपि विभोः पार्श्वे चक्रे पृच्छा अनेकशः । प्रतिबोधकृते भव्यजीवानां भगवानसौ एवं शान्ति जिनेन्द्रेण पृथ्व्यां विहरता सता । सद्विषष्टिसहस्राणि दीक्षिता मुनिपुङ्गवाः एकषष्टिसहस्राणि षट्शतैरधिकानि च । प्रभुणा दीक्षितास्तेन श्रमण्यः शीलशोभिताः सत्सम्यक्त्वगुणभृतां सुश्राद्धव्रतधारिणाम् । जीवाजीवादिसत्तच्ववेदिनां पापभेदिनाम् धर्मादक्षोभणीयानां रक्षोयक्षामरादिभिः । अस्थिमज्जानुरागेण रक्तानां जिनशासने समुच्छित फलहका पिहितद्वारवेश्मनाम् । नित्यं त्यक्तप्रवेशानां परोकोऽन्तः पुरादिषु जिनवाक्यमेतदर्थः परमार्थस्तथैव च । अनर्थ शेषमित्यग्रे सर्वलोकस्य शंसताम् चतुर्दश्यष्टमीराकाऽमावास्यासु च पौषधम् । कुर्वतामशनाद्यैश्च प्रतिलाभयतां मुनीन् श्री शान्तिजिननाथेन बोधितानामगारिणाम् । नवतिसहस्रायुक्ता जाता लक्षद्वयी वरा ॥ १५२१ ॥ ॥ १५२२ ॥ ॥ १५२३ ॥ ।। १५२४ ।। ।। १५२५ ।। ।। १५२६ ॥ ॥ १५२७ ॥ ॥ १५२८ ॥ ।। १५२९ ।। ॥ १.५३० ।। षड्भिः कुलकम् पछ प्रस्तावः ॥ १८३ ॥

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381