Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
पान्तिनाथचरित्रम् ॥१८२॥
प्रस्ताव
वस्त्राभरणसन्दोहै। साऽपि संमानिताऽमुना । ऊचेऽहमपि राज्ञाऽनुज्ञाता स्यां गृहिणी तव ॥१४९१ ॥ उपायनेन भूपालस्तोषितोऽनेन भूयसा । ततश्चाऽनुज्ञया राज्ञो जज्ञे साऽप्यस्य गेहिनी' ॥१४९२ ॥ ततस्तेन-पितुर्द्रव्यं पितुरेवः परिग्रहे । विदधे शेषद्रव्येण त्यागमोगौ चकार सः ॥ १४९३॥ अन्यानि च कलत्राणि विधिना परिणीतवान् । कारयामास नगरे तत्रोचैर्जिनमन्दिरम् ॥१४९४ ।। चिरंभोगश्रियं भुक्त्वा जातपुत्रः सकोऽन्यदा | शुश्राव सद्गुरोः पार्श्वे धर्म प्रवजितस्ततः॥ १४९५॥ प्रवज्या पालयित्वाऽथ विपद्याऽन्ते समाधिना। गतः स्वर्ग महानन्दपदं च स ययौ क्रमात् ॥ १४९६ ॥ अत्रोपनयः कार्य:सुकुलं मर्त्यजन्मेदं भव्यप्राणी वणिकसुतः । जनको धर्मबोधोऽस्य गुरुर्वा हितकारक: श्रद्धादिजनितप्रोत्साहना वेश्यावासमा । पुण्यलक्ष्म्या उपचयं कर्तु साऽपि भवेद्यतः । ॥ १४९८ ॥ मूलद्रव्यं च चारित्रमर्पित गुरुणा स्वयम् । अनिष्टपूनिषेधश्च स्मारणा वारणा गुरोः ॥१४९९ ॥ संयमोऽयं महापोतस्तरणीयो भवाम्बुधिः । कर्णधारकतुल्याश्च साधर्मिकतपोधनाः ॥१५००॥ भवितव्यनियोगामा प्रमादः परिकीर्तितः । अनीतिपुरसंकाशं दुःप्रवृत्तिप्रवर्तनम् ॥ १५०१॥ अन्यायभूपतिमोहो भाण्डग्राहिवणिक्समाः कषायास्तत्र चत्वारो विवेकधनहारिणः ॥१५०२॥ विषयाशा च वेश्येव साऽका कर्मपरीणतिः।सा च पूर्वभवकृता जन्तोः सुमतिदायिनी ॥१५०३।।
Sus5EXERVतर

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381