Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
कृतप्रणाममासीनं तमथो मेदिनीपतिः। पप्रच्छ सर्ववृत्तान्तं सोऽपि तस्य शशंस तम् ॥१४७७॥ सोध्थाऽवोचदहो! अस्य पुंसो महात्म्यमद्भुतम् । येनाऽस्मन्नगरस्याऽपि लोकाद्वित्तमुपाददे॥ १४७८ ॥ तं जगाद च भो भद्र ! तुष्टोऽहं किं करोमि ते । ययाचे रत्नचूडोऽपि नृपात्तांगणिकां प्रियाम् ॥ १४७९ ॥ ततो राज्ञा समादिष्टा जज्ञेऽसावस्य गेहिनी। तस्याश्च कारयामास प्रभूताभरणान्यसौ ॥१४८०॥ एवं संप्राप्ते लाभेऽसावुपादाय क्रयाणकम् । तेन संपूर्य यानं च स्वस्थानगमनोत्सुकः ॥१४८१ ॥ तत्राधिरूढःक्षेमेण निस्तीर्य सरितां पतिम् । स्तोकैरेव दिनरागात पुनस्तांनगरी निजाम् ॥ १४८२॥ युग्मम् ॥ श्रेष्ठी पुरोगतेनैकपुंसा रत्नाकरोऽथ सः । संवर्धितः प्रमोदेन तदागमनवार्तया ॥१४८३ ॥ गत्वाऽपभिमुखमेतेन महोत्सवपुरस्सरम् । निजावासं समानिन्ये सप्रियस्तनयो निजः ॥१४८४ ॥ रत्नचूडः सदारोऽपि प्राणमच्चरणद्वयीम् । पितुर्मातुः शुभाशीभिस्तं चाऽवर्धयतामिमौ ॥१४८५॥ पित्रा पृष्टः स्ववृत्तान्तं सोऽथ सर्व न्यवेदयत् । तं श्रुत्वा प्रमदं श्रेष्ठी बभार हृदयेऽधिकम् ॥ १४८६ ॥ ईषच्च वर्णयामास तद्गुणान् वचसा यतः । पुत्रप्रशंसा गुरुभिः प्रायेण क्रियते न हि ॥१४८७ ॥ गृहीत्वाऽक्षतपात्राणि लोकस्तस्याऽऽययौ गृहे । समाननं यथायोग्यं कृत्वा तं विससर्ज सः ॥१४८८॥ सौभाग्यमञ्जरी सा तु वेश्या तं द्रष्टुमागता । आसयित्वाऽऽसने रत्नचूडेनैवं प्रजल्पिता ॥१४८९॥ मद्रे! त्वदुपदेशेन गत्वा देशान्तरे मया । उपार्जितेयं कमला कमलाक्षी च वल्लभा - ॥१४९० ॥

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381