Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 364
________________ शान्तिनाधचरित्रम् ॥१८॥ प्रस्ताव अतिप्रज्ञावती सा तूत्तरप्रत्युत्तरादिकम् । तेषां सर्व समाख्याति योग्यं स्वस्य परस्य च ॥१४३७॥ समीपे यमघण्टायास्त्वां नेष्याम्यात्मना सह । तत्रोपविष्टः श्रोताऽसि तद्वाता त्वमपि स्फुटम् ॥१४३८॥ इत्याख्याय स्त्रियो वेष परिधाप्य तयाऽथ सः । निन्ये समीपमकायास्तदौदार्यप्रहृष्टया ॥१४३९ ॥ कृत्वा प्रणाममासीना कुट्टिन्या भणितासुता। हे वत्से ! बालिका केयमागतेह त्वया सह ॥ १४४०॥ साख्यदूपवतीनाम्नी श्रीदत्तश्रेष्ठिनः सुता । हे अम्ब ! बालिकेयं मे वयस्या प्राणवल्लभा॥१४४१ ।। ममैकवारं धर्मध्ये संचरन्त्या यथा तथा। मिलत्येषा दिनेऽस्मिंश्च व्याक्षिप्ताऽभूत्स्वमन्दिरे ॥१४४२ ॥ कृत्वा मिषान्तरं किचिनिःसृत्यागारतोऽधुना । ममेयं मिलनायाऽऽगादानीता चततो मया ॥१४४३ ॥ अत्रान्तरेऽन्तिकेऽकाया वणिजस्ते समागताः । सकलं रत्नचूडस्य जगृहे यैः क्रयाणकम् ॥ १४४४॥ न्यस्तासनोपविष्टास्ते भणिता यमघण्टया। नन्वद्य यानिकः कश्चिदिहाऽऽयातः श्रुतो मया ॥१४४५ ॥ तेचोचनागतोऽस्त्यक स्तम्भतीर्थाद्वणिकसुतः। सोचे तत्राऽऽगते लाभो जातः कश्चन वो नवा ॥ १४४६ ॥ ततः ऋयाणकग्राहे तथा तैः कथिते सति । कुदिन्युवाच नो लाभः सा हानिर्भवतामहो ॥ १४४७॥ कथं हानिरियमिति पृष्टे तैः साऽभ्यधातू पुनः । तदिष्टवस्तुना यानं पूरणीयं हि तस्य यत् ॥१४४८॥ इच्छा चाऽनेकरूपा स्यात्ततोऽसौ मशकाऽस्थिभिः। चेत्कारयति पूर्ण तत् यूयं कुरुत भोः किमु१॥ १४४९ ॥ १ नाविकः । ॥१८॥

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381