Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
अस्तीह भरते रम्यं श्रीकाश्चनपुरं पुरम् | ऋद्धयाऽमरपुरप्रख्यं विख्यातमवनीतले ॥१०००॥ जितारिर्नाम भूपालो मरालोज्ज्वलसद्यशाः । बभूव विक्रमी तत्र तस्य राज्ञी सुलोचना ॥१००१ ।। महीपालोऽभिधानेन क्षत्रजातिः कृषीवलः । अवात्सीनगरे तत्र भार्या तस्य च धारिणी ॥ १००२॥ समजायन्त धरणीधरः कीर्तिधरस्तथा । पृथ्वीपालः शूरपाल इति पुत्रास्तयोः क्रमात् ॥१००३ ॥ चन्द्रमती कीर्तिमती शान्तिशीलमतीद्वयम् । इत्यभूवन प्रियास्तेषां चतस्रः क्रमयोगतः ॥१००४॥ महीपालसुतास्तेऽथ वर्षाकालेऽन्यदा ययुः । कर्म कर्तु निजक्षेत्रे समुत्थाय निशात्यये ॥१००५॥ पश्चात्तेषां प्रियास्तत्र यावत् प्रचलितास्तदा । अतनिष्ट घनो वृष्टि विद्युद्गारवोत्तरः ॥ १००६ ॥ प्रत्यासन्नवटेऽथैतास्तत्पयो वञ्चितुं गताः। तस्यैकदेशमाश्रित्य तस्थुश्च निरुपद्रवाः ॥१००७॥ तत्पृष्ठे श्वशुरस्तासामागात सोऽपि भयादपाम् । द्वितीयं देशमाश्रित्य तस्थौ तस्यैव शाखिनः ॥१००८॥ अजानन्त्यो महीपालमेकान्तत्वादशङ्किताः । स्वेच्छालापममुं चक्रश्चन्द्रमत्यादयोऽथ ताः॥१००९ ॥ शुश्राव श्वशुरोऽप्यासामालापं निभृतस्थितः । ऊचेऽथ चन्द्रमत्येवं ब्रूत स्वरुचितं हला:1॥ १०१०॥ शीलमत्यवदत कर्णा वृतेरपि भवन्ति यत् । स्वभावकथनं तन्न युक्तमत्रेति मे मतम् ॥१०११॥ इतरा स्माह मा भैस्त्वं यतो नास्त्यत्र कश्चन | सोचे तर्हि क्रमेणोच्या सर्वाभिः स्वस्वकामना ॥ १.१२॥ १ जलानाम् ।

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381