Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 360
________________ शान्तिना चरित्रम् ॥ १७८ ॥ गृहीतभक्षकः श्रेष्ठी मूलनाशश्च तत्सुतः । रणघण्टेति गणिका यमघण्टा च कुट्टिनी द्यूतकार चौरपारदारिकाद्या अनेकशः । वसन्ति सततं तत्र लोका उच्चगृहस्थिताः अविज्ञातस्वरूपो यस्तत्रयाति वणिज्यया । गृह्यते तस्य सर्वस्वं तल्लोकैर्वञ्चनापरैः तदनीतिपुरं मुक्त्वा गत्वाऽन्यत्र यदृच्छया । व्यवहारस्त्वया कार्यों वत्स । शिक्षा ममेदृशी इत्यादिविविधां शिक्षां तद्दत्तां प्रतिपद्य सः । कृतमङ्गलोपचारः शुभेऽह्नि चलितो गृहात् अन्वीयमानः स्वजनैः शकुनोत्साहितश्च सः । तत्र याने समारूढो विनिवृत्तानुयातृकः ततः सितपटस्फीतः स धीवरगुणोत्करः । संचार संवरान्तः पोतः संयतसन्निभः कूपस्तम्भोपविष्टेन पुंसालोकितपद्धतिः । धीवरैरी प्सितद्वीपं प्रत्यचारयत सोऽन्वहम् भवितव्य नियोगेन तत्र द्वीपे जगाम सः । यत्राsनीतिपुरं नाम प्रसिद्धं विद्यते पुरम् दृष्ट्वा तं पोतमायान्तं पुरस्याऽस्य जनोऽखिलः । हृष्टोऽवलोकयामास तस्याऽभिमुखमुच्चगः ।। तं वीक्ष्य शङ्कितो रत्नचूडो निर्यामकाच ते । पृच्छन्ति स्म नरं कश्चिद्वेला कूलमुपागतम् ॥ भद्रा कतमो द्वीपः किमेतन्नगरं तथा । सोऽवदच्चित्रकूटाख्यो द्वीपोऽयं विदितो जने ॥ पूर्वाख्याते च पूर्नाम्नि पुंसा तेन निवेदिते । दध्यौ श्रेष्ठिसुतो दैवात्संजातं न हि सुन्दरम् ॥ निषिद्धो यत्र तातेन तत्रैवाऽहं यदागमम् । परं मे वाञ्छितो लाभो नूनमत्र भविष्यति ॥ ॥ ।। १३८५ ॥ ॥ १३८६ ॥ ॥ ॥ १३८७ ॥ १३८८ ॥ ॥ १३८९ ॥ ॥ १३९० ॥ ॥ १३९१ ॥ ॥ १३९२ ॥ १३९३ ॥ १३९४ ॥ १३९५ ॥ १३९६ ॥ १३९७ ॥ १३९८ ॥ ( युग्मम् ) प प्रस्तावः * ॥। १७८ ॥

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381