Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
शान्तिनाअचरित्रम् ॥१७७॥
प्रस्वापर
सवृत्तः सरसः श्रीमान्मर्यादालङ्कृतः सदा। श्रेष्ठी स्त्नाकरस्तत्र रत्नाकर इवाऽभवत् ॥१३५९॥ पुण्यनैपुण्यलावण्यदाक्षिण्यगुणभूषिता । बभूव वनितासारा तस्य पत्नी सरस्वती ॥१३६० ॥ करप्राप्तमहारत्नशिखोद्योतितमन्दिरम् । निशाशेषेऽन्यदा स्वप्नं दृष्ट्वा पत्युः शशंस सा ॥१३६१ ॥ प्रिये ! ते तनयो भावीत्युक्ता तेन जहर्ष सा । प्रशस्तलक्षणैर्युक्तं समये सुषुवे सुतम् ॥१३६२॥ रत्नचूडाभिधानोऽयं चक्रे स्वप्नानुसारतः । जनकेन कलाभ्यासं कारितः समये तथा ॥१३६३ ॥ उद्यौवनः समं मित्रैरलङ्कारवराञ्चितः । स्वैरं विहरति स्माऽसौ नगरोपवनादिषु ॥१३६४ ॥ हट्टमार्गेऽन्यदा तेन गच्छताऽभिमुखागता । सौभाग्यमञ्जरी वेश्या दूनांसेन कथञ्चन ॥१३६५॥ राज्ञो वारविलासिन्या धृत्वा प्रच्छादनाञ्चले । सोपहासं साभ्यसूयं तथैवं भणितोऽथ सः ॥१३६६ ॥ हंहो वाक्यमिदं सत्यं वदन्तीति विपश्चितः । धनेनाऽनेनुकत्वं यद्भवेत् पश्यतोऽपि हि ॥१३६७ ॥ यस्त्वं दिवाऽपि वालोऽपि विपुलेऽपि चतुष्पथे। नमामभिमुखं स्वस्याऽऽगच्छन्तीमपि पश्यसि ॥ १३६८॥ अयं धनमदः किंतु तव कर्तु न युज्यते । येनेदमपि नीतिज्ञाः प्रवदन्ति मनीषिणः ॥१३६९॥ पित्रोपार्जितवित्तेन विलासं कुरुते न कः। स श्लाघ्यो यः स्वयं लक्ष्मीमुपायं विलसत्यहो!॥ १३७० ॥ एकमुक्त्वाऽथ मुक्त्वा तं स्वस्थानं गणिका ययौ। तच्छ्रुत्वा रत्नचूडोऽपि मनस्येवमचिन्तयत् ॥ १३७१ ॥ १ बधिरमूकत्वम् ।
॥ १७७॥

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381