Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
क्षेत्रे मनुष्यलोकेत्र शरीरे नगरे बली। मोहो नाम महीपाला स्वेच्छया विलसत्यहो। ॥ १३४५॥ मायानाम्नी प्रिया तस्य तनयोऽनङ्गनामकः लोभनामा महामात्यः क्रोधो योधोऽस्य दुर्धरः॥ १३४६ ॥ रागद्वेषावतिरथौ मिथ्यात्वं मण्डलेश्वरः । माद्यन्मानगजेन्द्रस्य(च) मोहराजस्य वाहनम् ॥१३४७॥ आरूढा इन्द्रियाश्वेषु विषयास्तस्य सेवकाः। एवमाद्यपरं तस्य सैन्यमत्यन्तदुर्धरम् ॥१३४८॥ वसन्ति नगरे तत्र कर्मसंज्ञाः कृषीवलाः । प्राणाश्च वणिजः प्रौढा रक्षको मानसाह्वयः ॥१३४९ ॥ गुरूपदेशदानेन भेदिते सति मानसे | धर्मराजः ससैन्योऽपि प्रविशेत्तत्र पत्तने ॥१३५०॥ तस्याऽप्याजवतानाम्नी पट्टराज्ञी मनोहरा । सन्तोषश्च महामात्यः सम्यक्त्वं मण्डलेश्वरः ॥ १३५१ ॥ महाव्रतानि सामन्ताः पत्तयोऽणुव्रतादयः । गजेन्द्रो मार्दवो नाम योधाश्चोपशमादयः ॥१३५२ ॥ सच्चारित्ररथारूढः सेनानीः श्रुतनामकः । निर्जित्य मोहराजोऽसौ तेन निस्सार्यते पुरात् ॥ १३५३॥ ददाति धर्मराजोऽथ सर्वस्याज्ञामिमां यथा। न मोहस्यावकाशोव देयः केनाऽपि निश्चितम्।। १३५४ ॥ एवं कृतेऽपि यः कश्चिद्याति मोहवशं पुनः । स कर्मपरिणत्या हि पुनः संस्थाप्यते पथि ॥ १३५५॥ यथाजीतिपुरं प्राप्तो रत्नचूडो वणिकसुतः। विपनिस्तारितो बुद्धिदानतो यमघण्टया ॥१३५६ ।। क एष रलचूडाख्य इति सङ्घन जल्पिते । कथयामास गणभृत्तकथां चित्रकारिणीम् ॥१३५७॥
इहास्ति भरतक्षेत्रे वार्दिवेलासमाकुले । महेभ्यजनसम्पूर्णा ताम्रलिप्तीति सत्पुरी ॥१३५८ ॥
BEEEEEEEEEXXXXXXXXXXXXXXXX

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381