Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
शान्तिना
थचरित्रम् ॥
प्रस्ताव
॥१६७॥
लंघयनगरग्रामपर्वतारण्यनिम्नगाः । आगान्महाशालपुरे प्राप्तः कष्टदशामिमाम् ॥१०९३॥
॥ त्रिमिविशेषकम् ॥ शीलमत्यपि वेणी तां कञ्चुकं च पटचरम् । अमुं मुञ्चेति श्वशुरेणोच्यमानाऽपि नाऽमुचत।। १०९४ ॥ तद्वाक्याकरणात सर्वकुटुम्बोद्वेगकारिणी । भत्सिताऽपि ततस्तेन सहमाना पराभवम् ॥१०९५ ॥ पत्यादेशं प्रकुर्वन्ती रक्षन्ती दूपणं कुले । साऽपि तस्मिन् पुरे तेन श्वशुरेण सहाऽगता ॥१०९६ ॥ इतस्तेन नरेन्द्रेण सर्वलोकहितैषिणा । पुरे खानयितुं तत्रारब्धमेकमभूत्सरः ॥१०९७॥ तत्र कर्म करोति स्म निर्धनः प्रचुरो जनः । कुटुम्बसहितः सोऽथ महीपालोऽपि तद्व्यधात् ।। १०९८॥ अन्यदा सर्वलोकेन विज्ञप्तो जगतीपतिः । तडागेन प्रभो ! दृष्टया प्रसादः क्रियतामिति ॥ १०९९ ॥ ततो हस्तिसमारूढः सर्वसेनासमन्वितः । शूरपालनृपस्तत्राऽऽययौ लोकोपरोधतः ॥११००॥ अथ कर्मकरान सर्वान् वीक्षमाणेन भूभुजा । सकुटुम्बो महीपालो दृष्टोऽसौ जनको निजः ॥ ११०१॥ सा च शीलमती दृष्टा विरहावस्थया तया । दुर्वलाशी परनरालोककर्मपराङ्मुखी ॥११०२॥ दध्यौ च मे कुटुम्बस्य देवयोगेन कीदृशी । जाता कर्मकरावस्था ही विपाकः कुकर्मणाम् ॥११०३॥ ततः कर्मकरान सर्वान् प्रत्येकं वीक्ष्य भूपतिः। उद्दिश्य स कुटुम्यं तत् प्रोचे पश्चकुलं प्रति ॥ ११०४॥ नव मानुपरूपाणि कुर्वन्त्येतानि कर्म सत् । दीयतेऽत्र किमेतेपामित्युक्तेऽथ तदाऽब्रवीत् ॥ ११०५॥
।

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381