Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
त्वयाऽग्रे विहिता सेवा पुरस्याऽस्य महीपतेः। अधुनाऽन्यस्य कस्याऽपि भूपतेः सा विधीयताम्।। १२१०॥ तयैवं भणितः सोऽभूत्सेवावृत्तिसमुद्यतः । प्रायेण गृहिणीवाक्यं दुर्लव्यं गृहमेधिनाम् ॥१२११॥ अथाऽसौ वणिज कश्चिदित्यूचे मे कुटुम्बिनी । यद्याचते देयमस्यास्तन्ममोद्धारके त्वया ॥ १२१२ ॥ नरेन्द्रसेवया लक्ष्मीमुपाया॑ऽहमुपागतः। पूरयिष्यामि भवतः स्वप्रियायाश्च वाञ्छितम् ॥१२१३ ॥ किञ्चित्पाथेयमादाय सुमुहूर्ते ततश्च सः । वस्त्रशस्त्रादिसामग्रीसंयुक्तो निर्ययौ गृहात् ॥१२१४॥ पुरे शंखपुरे गत्वा वत्सलस्याऽनुजीविनाम् । सेवकत्वं प्रपन्नोऽसौ शूरसेनमहीपतेः ॥१२१५॥ वचसाऽऽह्लादितोऽत्यन्तमल्पदानेन चाऽमुना। व्याघ्रः सर्वात्मना सेवां चक्रे तस्य धनाशया॥ १२१६॥ कियद्भिर्वासरैर्द्रव्यं तत्सर्व तेन मक्षितम् । अन्यच्चालभमानेन विक्रीतं क्षुरिकादिकम् ॥१२१७॥ संवत्सरेऽप्यतिक्रान्ते ततः किञ्चिदनाप्नुवन् । स एवं चिन्तयामास विषादकलिताशयः ॥१२१८॥ आदावुदारवचनो निःसारोऽयं शनैः शनैः । बभूव मे महीपालः शाल्मलीपुष्पसन्निभः ॥१२१९ ॥ अस्याः कुस्वामिसेवायास्तद्वरं कर्पणं मम | वियोगः स्वकुटुम्बेन यत्र नैव प्रजायते ॥१२२०॥ निःस्वस्य गेहगमनं ह्रीकर मम यद्यपि । तथापि निष्फलारम्भः किमन्यत् प्रकरोम्यहम् ॥१२२१ ।। विचिन्त्यैवं ततः स्थानान्निासत्याऽसावशम्बलः। आगात् पन्थानमुल्लंध्य रात्रौ निजनिकेतनम् ॥ १२२२॥ १ निर्धनस्य ।

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381