Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 354
________________ शान्तिना थचरित्रम् ।। प्रस्ताव ॥१७५॥ . सुपात्रदानपुण्येन तदा तु फलितेन ते । पुनः समागता लक्ष्मीर्जातं राज्यमिदं तथा ॥१३०६॥ श्रुत्वेति प्रतिबुद्धोऽसौ सुरिं नत्वा गतो गृहम् । निवेश्य तनयं राज्ये दीक्षांगुर्वन्तिकेऽग्रहीत् ॥ १३०७॥ अन्ते समाधिना मृत्वा देवलोकमियाय सः । च्युत्वा ततो मनुष्यत्वंलब्ध्वा मोक्षमवाप्स्यति ॥ १३०८॥ ॥ इति व्याघ्रराजर्षिकथा ॥ इहैवाऽतिथिदानस्य साफल्यालङ्कता वरा । कथितेयं व्याघ्रकथा चक्रायुध नरेश! ते ॥ १३०९॥ द्वादशाऽपि व्रतान्येवमुक्तानि गृहमेधिनाम् । एतानि पालयित्वान्ते कुर्यात्संलेखनां गृही ॥ १३१०॥ गृहधर्म पालयित्वा दीक्षां गृह्णाति यत्सुधीः । एषा संलेखना शुद्धा समये परिभाषिता ॥१३११॥ अथ चैकादशश्राद्धप्रतिमादर्शनादिकाः । कुर्यास्तासामभावेन दीक्षां संस्तारके स्थितः ॥१३१२॥ ततत्रिधा चतुर्धा वा गृह्मात्यनशन सुधीः । वर्धमानपरीणामो गुरूणां चरणान्तिके ॥१३१३॥ शृणोत्याराधनाग्रन्थान् गुरुवक्त्रविनिर्गतान् । संवेगरगमनघं दधानो निजमानसे ॥१३१४ ॥ पञ्चाऽतिचारा अत्रापि वर्जनीयाः सुचेतसा । अर्थतो नामतश्चापि तानहं कथयामि ते ॥ १३१५ ॥ आद्यस्तावदिहलोकाशंसाप्रयोगनामकः । अहं मनुष्यो भूयासमित्यन्तश्चिन्तनं किल ॥१३१६॥ द्वितीयश्च परलोकाशसारूपो भवेद्यथा । प्रकृष्टो देवलोको मे भूयादिति विचिन्तनम् ॥१३१७॥ ॥१७५॥

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381