Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
॥ १२९२ ॥ ॥ १२९३ ॥ ।। १२९४ ॥
कृत्वा प्रणाममासीने नृपे तस्मिन्मुनीश्वरः । स धर्मदेशनां चक्रे प्रतिबोधविधायिनीम् राजावोचत् प्रभो ! धर्मफलं प्रत्यक्षमेव मे । जातं सुपात्रदानेन यदैश्वर्यमिव हि परमेवं ममाऽऽख्याहि पातकं किं पुराभवे । अकारि यत्प्रभावेणानुभूतं च मयाख सोऽथ ज्ञानी समाचख्यावासीत् पूर्वभवे भवान् । दुर्गसिंहाभिधः पल्लीपतिः क्षितिघरावनौ ॥ १२९५ ॥ परवित्तापहरणं मिल्लाः कुर्वन्ति यद्यपि । परिणामविशेषाः स्युस्तेषामपि शुभाशुभाः ।। १२९६ ।। तद्यथा - अवस्कन्दगतः कश्चिद्भूतेऽभिमुखमागतः । द्विपाच्चतुष्पात्सर्वोऽपि मारणीयोऽपशङ्कितं ।। १२९७ ॥ अन्य वदति तिर्यग्भिः किमेतैर्हन्त मारितैः । हन्तव्या नृस्त्रियो येन ग्राममध्ये भयं भवेत् ।। १२९८ ॥ अपरः प्राह कि स्त्रीभिर्मारणीया नराः खलु । जल्पत्यन्यो निहन्तव्या नरा अप्यायुधान्विताः ॥ १२९९ ॥ वक्त्यन्यो युध्यमाना हि हन्तव्या अपरस्तथा । धनापहारः कर्तव्यो मारणीयो न कवन ॥१३०० ॥ तत्राऽऽद्यः कृष्णलेश्यावान् द्वितीयो नीललेश्यकः । अन्यः कपोतलेश्यायुक् तेजोलेश्यान्वितोऽपरः । १३०१ ॥ पञ्चमः पद्मलेश्यावान् शुक्ललेश्यस्तथाऽपरः । त्रयोऽघोगामिनः पूर्वे शेषास्तु क्रमशः शुभाः ।। १३०२ ॥ दुर्गसिंहोऽपि पल्लीशः पद्मलेश्यासमन्वितः । परद्रव्यापहारेण सदा वृत्ति चकार सः अन्यदा चैरिसिंहाख्यनृपसैन्येन सोऽहत । कियतोऽपि भवाँस्तिर्यग्योनौ भ्रान्त्वाऽभवद्भवान् ॥ यदन्यवित्तहरणं त्वया चक्रे पुरा भवे । समपद्यत तत्र श्रीः संपन्नाऽपि हृता तव
॥
३०
१३०३ ॥
१३०४ ॥
॥। १३०५ ॥

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381