Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
शान्तिनापचरित्रम् । १७२॥
प्रस्ताना
गृहाबहिः स्थितः कुब्यान्तरे शुश्राव च प्रियाम् । याचमानान शुभाहारं बोधयन्ती शिशूनिति॥ १२२३॥ हे पुत्रा! भवतां तातः सेवां कर्तुं महीपतेः । गतोऽस्ति सोऽधुना वित्तं बहादाय समेष्यति ॥ १२२४॥ तस्मिन् समागते दास्ये युष्मभ्यं वरभोजनम् । समानेष्यति वासांसि भवद्यो ग्यान्यसौ तथा॥ १२२५॥ ममाऽप्येष सुवस्त्रालङ्कारान कारयिता स्फुटम् । भविष्यति शुभं सर्व विधेयं तन्न रोदनम् ॥१२२६ ॥ श्रुत्वा तद्वचनं तस्या दध्यौ व्याघ्रो मनस्पदः । अहो संभावनां गुर्वी मत्प्रिया मन्यते मयि॥ १२२७ ॥ यदि मामीदृशावस्थं द्रक्ष्यत्येषा गृहागतम् । संजातहृदयस्फोटा निराशा तन्मरिष्यति ॥१२२८॥ प्रभूतेनापि कालेन समुपायं श्रियं मया । आगन्तव्यं स्वगृहेज़ नाऽन्यथा तु कथश्चन ॥१२२९ ॥ निर्मितोऽसि नरः किवं विलीनोऽस्युदरेन किम् । जीवरे निर्धनावस्था जाता यस्येशी तव ॥ १२३०॥ नार्जिता कमला नैव चक्रे भर्तव्यपोषणम् । दत्तं च येन नो दान तस्य जन्म निरर्थकम् ॥१२३१ ॥ आत्मानमप्रकाश्यैव ततः स्थानाद्विनिःसृतः। चारुरत्नान्युपादातुं सोऽचालीद्रोहणं प्रति ॥१२३२ ॥ कुर्वन् भिक्षाटन मार्गे तं च पृच्छन् जनं जनम् । क्रमेण स ययौ तत्र दूरं किं व्यवसायिनाम? ॥१२३३॥ खनित्वाऽथ खनित्रेण रोहणाचलभूमिकाम् । जग्राह वररत्नानि कन्थान्तस्तानि चाऽक्षिपत् ॥ १२३४ ॥ भिक्षावृत्या पुनर्जीवन वलितः स्वगृहं प्रति। निषष्णः काननस्याऽन्तः कस्यचिच्छाखिनस्तले।। १२३५ ॥ प्रसारितास्यकुहरं दंष्टाक्रकचमीषणम् । वनोन्तरात्समायान्तं व्याघ्रमेकं ददर्श सः . ॥१२३६ ॥

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381