Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
भयभीतस्ततः शीघमारोह स पादपम् । रत्नकन्था तु तत्रैव जीविताया॑ऽस्य विस्मृता ॥१२३७ ॥ स्थित्वा तत्र क्षणं व्याघ्रो विलक्षःप्रययौ वनम् । व्याघ्रनामा तु तद्रीत्या नोत्ततार तरोस्ततः ॥१२३८॥ अत्रान्तरे कपिः कश्चिद्रत्नकन्यां मुखेन ताम् । गृहीत्वा प्रययौ शीघ्रं प्रकृत्या चञ्चलो हि सः॥१२३९॥ हरिणा हियमाणां तां कन्यां वीक्ष्य झटित्यपि । उत्तीर्य पादपात्तस्माद्व्याघ्रस्तमनुधावितः ॥ १२४०॥ वृक्षावृक्षं समुत्प्लुत्य गच्छन् शाखामृगोऽथ सः।क्षणेनाध्याददृश्यत्वं व्याघ्रस्त्वेवमचिन्तयत् ॥१२४१॥ यत् किश्चिन्निविडं पापं जीव रे विहितं त्वया । तेन त्वं निष्फलारम्भः कृतोऽसि धरणीतले ॥१२४२॥ व्यर्थः पुरुषकारः स्यान्निष्पुण्यानां हि यद्यपि । तथाऽप्येष न मोक्तव्यो महोद्यमत्रता ध्रुवम् ॥१२४॥ इति संधीरयित्वा खं सोऽग्रतश्चलितः पुनः। आससाद ग्राममेकमटवीप्रान्तवर्तिनम् ॥१२४४ ॥ तद्बहिश्चैकमद्राक्षीद्योगिनं तं ननाम च । वत्सादरिद्रो भूयास्त्वमित्यूचे स च तं कुधीः ॥१२४५॥ ततश्चाऽऽत्मकथांव्याघ्रः कथयित्वाऽब्रवीत् प्रभो! । अदरिद्रीभविष्यामि तुष्टेन भवता यदि ॥ १२४६॥ योगिनाऽपि रसकल्पमाख्यायैष प्रवेशितः। विवरे तत्र सुलस इव कूपे तथैव च ॥१२४७॥ केनापि पूर्वप्रक्षिप्तपुंसा तस्यापि तुम्बकम् । समर्पित रसापूर्ण कथितं चास्य चेष्टितम् ॥ १२४८॥ कूपकण्ठगतः सोऽपि याचितस्तेन तुम्बकम् । नार्पयामास व्याघ्रस्तं ततो योगीव्यचिन्तयत् ॥ १२४९॥ १ कपिना । २ वानरः।
EXEEEEEEEEEEEEEEEEEEX

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381