Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 340
________________ शान्तिनायचरित्रम् ॥१६८॥ प्रस्ताव राज्ञाऽथ दापितं तस्याः प्रचुरं गोरसादिकम् । सा संप्राप्ता निजे गेहे भणिताश्वशुरादिभिः ॥ १११७ ।। कूपसं त्वं नवं वत्से ! परिधेहि यतो गता। विगुप्यसि नृपावासे सा तच्चक्रे न तद्वचः ॥ १११८ ॥ द्वितीयदिवसे प्रोक्ता सा राज्ञा सदने गता । गृहाण वाखाणं त्वममुं भद्रे ! मयाऽर्पितम् ॥ १११९ ॥ ततः सा तमगृह्णन्ती क्रुद्धेनेव महीभुजा । अभाणीदमकुर्वत्या भविता सुन्दरं न ते ॥११२०॥ साध्वोचत्सुन्दरं देव! भवताद्वा असुन्दरम् । अहं हि न करिष्यामि निजनिश्चयखण्डनम् ॥ ११२१ ॥ यत:-"आयातु यातु वा लक्ष्मीर्यत्तद्वा वदताजनः जीवितं मरणं वाऽस्तु सतां न्याय्यक्रियावताम्" ११२२ इयं रे क्षिप्यतां गुप्तौ ममाज्ञाभङ्गकारिणी । इत्यादिष्टैनेरै राज्ञा चालिता साऽथ तां प्रति ॥ ११२३ ॥ एवं कृतेऽपि सा यावन्न मुमोच स्वनिश्चयम् । ततस्तुष्टेन भूपेनाऽऽनायिता स्वान्तिकं पुनः ॥ ११२४ ॥ ऊचे च कारणेन त्वं केन भद्रे! न मुश्चसि । जीर्णमेतं चारवाणमङ्गवरूप्यकारकम् ॥११२५॥ साऽप्यवादीदियं वेणी मम भर्चा विनिर्मिता । तेनेवाऽहं स्वहस्तेन कञ्चुकं परिधापिता ॥११२६ ॥ ततोऽयं मुच्यते देव ! भर्तुरेव करेण मे । सोऽब्रवीत्तव भताऽहं भवामि त्यज कञ्चकम् ॥ ११२७॥ भणितं च तया नेदं वक्तुमप्युचितं तव । यतस्त्वं मेदिनीपालो दुर्नीतिपरिरक्षक: ॥११२८॥ दुःशीलः(ले.) परिभूतानां सतीनांशीलखण्डनम् । ततः सत्यमिदं जातं यतो रक्षा ततो भयम् ॥ ११२९ ।। अन्यच्च-गोत्रं विगोपितं तेन पौरुप चरितं तथा। भ्रामितो मेदिनीपीठे यशःपटहकोऽखिले ॥ ११३० ।। ॥१६८॥

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381