Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
शान्तिनापचरित्रम् ॥ १७॥
प्रस्ताव
तदेतेषां गुरूणां मे प्रणाम कुरुताऽऽदरात् । इत्युक्तास्ते तथा चक्रुर्दुलंध्यं स्वामिशासनम् ॥ ११७१ ॥ राज्ञाऽथ शूरपालेन सर्वे ते निजपूर्वजाः । भूरिदेशप्रदानेन चक्रिरे मण्डलेश्वराः ॥ ११७२ ।। पितरावात्मनः पार्श्वे स्थापितौ तौ सगौरवम् । स एवं कृतकृत्यः सन्निज राज्यमपालयत् ॥ ११७३ ॥ अथाऽन्येयुः पुरे तत्र श्रुतसागरसंशकः । समाययौ सरिवरस्तस्थौ च नगराहिः ॥ ११७४ ॥ तं नन्तुं धार्मिक लोकं निर्यान्तं वीक्ष्य पत्तनात् । तत्कारणमसौ राजा पप्रच्छ सचिवं वरम् ॥११७५ ॥ विज्ञातपरमार्थोऽसौ जजल्पेवं महीपतिम् । ज्ञानवानागतोऽस्त्यद्य कोऽपि सूरिवरः पुरे ॥११७६ ॥ राजा प्रोवाच हे मन्त्रिन ! यथैते यान्ति नागराः। तथाऽचार्य नमस्कतु यामो वयमपि स्फुटम् ॥ ११७७ ।। युक्तमित्युदिते तेन सोऽथ तातप्रियान्वितः। गत्वा नवाच तं सूरि निषसादाऽस्य सनिधौ ॥११७८॥ आचख्यौ मरिरप्यस्य धर्म सर्वज्ञभाषितम् । संसारसागरोत्तारगुरुपोतसमप्रभम् ॥११७९ ।। ततः श्रावकधर्म स गृहीत्वा गुरुसन्निधौ। भूयोऽपि तं नमस्कृत्याऽऽययौ च निजमन्दिरम् ॥ ११८०॥ एवं प्रतिदिनं सूरिवन्दनार्थ ययावसौ। अन्यस्मिंश्च दिने तेन पृष्टः स भगवानिति ॥ ११८१ ॥ प्रभो! पूर्वभवेकारि किमया सुकृतं यतः । कष्ट विनाऽपि येनेयं लब्धा राज्येन्दिरा वरा ॥ १९८२॥ सोऽथाऽभाषिष्ट हृष्टास्यः सुगुरुः श्रुतसागरः । राजस्वयातिथिसंविभागश्चके पुरा भवे ॥११८३ ।। हैव भरते भूमिप्रतिष्ठे नगरे वरे । वीरदेवोऽमियानेन श्रावकः प्रवरोऽभक्तू ॥११८४ ॥

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381