Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 341
________________ महार्ण्यमपि तेन स्वं विहित रजसा समम् । परस्त्रीसेवनं येन निर्लज्जेन कृतं खलु ॥११३१ ॥(युग्मम् ) प्रोक्तं पार्थस्थितैर्भद्रे प्रार्थ्यते योऽवलाजनैः । कथं तमवजानासि प्रार्थनातत्परं नृपम् ? ॥ ११३२॥ साऽपि स्माह लगत्यले परिणीतः पतिर्मम। ज्वालाकरालो बहिर्वा जीवन्त्या नाऽपरो नरः ॥ ११३३ ॥ ततः संकेतवाक्यानि तत्प्रतीतानि भूपतिः। आख्यायोवाच संवीक्ष्य मुग्धे! मामुपलक्षय ॥ ११३४॥ यतोऽहं नगरेऽमुष्मिनपुत्रनृपतेम॒तौ । पञ्चदिव्यैः कृतो राजा शूरपालः स ते पतिः ॥११३५॥ सर्व सप्रत्ययं राजवाक्यमाकर्य विस्मिता । निरीक्ष्य संमुखं सम्यक् सास्त्रकान्तं विवेदतम् ॥ ११३६ ॥ दृष्टा सजलपाथोददर्शनात केकिनीव सा | जाता रोमाञ्चिताङ्गी च धाराहतकदम्बवत् ॥११३७ ॥ ततो राजसमादिष्टचेटिभिः स्नपिता सका। सर्वाङ्गेषु च तन्वङ्गी कुङ्कमेन विलिप्य च ॥ ११३८ ॥ ततः पटांशुकादीनि वस्त्राणि परिघापिता । भूषिता तिलकचतुर्दशेनाऽऽभरणेन च ॥११३९ ॥ सा ययौ भूपतेः पार्श्वे तेनाऽप्यर्धासने निजे। उपावेशि ततो मन्त्रिसामन्ताधैर्नमस्कृता ॥११४०॥ इतस्तस्मिन् दिने शान्तिमत्येताऽभूत्तया सह गुप्तिप्रक्षेकालेऽस्या वलित्वा सा गृहं गता॥ ११४१ ॥ शशंसैवं कुटुम्बस्य यथाऽसौ राजढौकितम् । सुकञ्चुकमगृह्णन्ती कारावासिन्यजायत ॥११४२॥ सर्वैरपि ततोऽमाणि युक्तमस्या इदं स्फुटम् । बहुधा भण्यमानाऽपि या नो वाक्यममन्यत ॥ ११४३॥ २९

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381