Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
RRIERSXXXEREXEXXXXXXXXX
दृष्टान्तो जिनचन्टस्य कथ्यते पौषधवते । अनन्तवीर्यो राजाऽभूत सप्रतियाभिधे परे ॥९७३॥ श्रावको जिनचन्द्रश्च जिनधर्मे सुनिश्चलः । बभूव गेहिनी तस्य सुन्दरी सुन्दराकृतिः ॥ ९७४॥ जगृहे पौषधं तेन क्वापि पर्वदिनेऽन्यदा । मध्ये पौषधशालायाः प्रविश्य शुभचेतसा ॥ ९७५ ॥ अत्रान्तरे सहस्राक्षः प्राशंसत्तं समान्तरे । सुरैरपि न चाल्योऽयं वर्तते पौषधादिति ॥ ९७६।। तदाकण्यकगीर्वाणः कर्तुं तद्वाक्यमन्यथा । तत्समीपमुपागत्याऽकाले सूर्योदयं व्यधात् ॥९७७॥ कृत्वा तद्भगिनीरूपमूचे भ्रातः! कृते तव । आनीतमस्त्यदो भक्ष्यं तवं पारणकं कुरु ॥९७८ ॥ अनुष्ठानादिकरणेऽनुमानेन विवेद सः। कृता देवेन केनाऽपि मायेयं परिभाव्यते ॥९७९ ॥ एवं विचिन्त्य मनसा सोऽस्थान्मौनपरायणः । मित्ररूपी सुरः सोऽस्य विलेपनमढौकयत् ॥९८०॥ पुष्पाणि च सुगन्धीनि गृहाणेत्यमुनोदितः। न किञ्चिदपि जग्राह श्राद्धोऽसौ नाऽप्यभाषत ॥ ९८१ ।। पुंसकेन नीयमानां ततोऽसौ तस्य गेहिनीम् । त्रिदशो दर्शयामास तथाऽप्येष चुकोपन ॥९८२ ।। अनुकूलोपसर्गास्तान सुरः कृत्वैवमादिकान् । ततः सिंहपिशाचादीन प्रतिकूलान् व्यधात्ततः ॥ ९८३ ॥ न चुक्षोभ तथाऽप्येष दिव्यरूपोऽथ सोऽमरः । शंसन् शक्रप्रशंसां तां किं करोमीत्यभाषत ॥ ९८४॥ निरीहश्रावकस्तस्मान्न किश्चिदप्ययाचत । देवोवादीन मोघं च जायते मम दर्शनम् ॥९८५ ।। जिनचन्द्रोऽवदत्तर्हि सुरश्रेष्ठ तथा कुरु । यथाऽत्र जायते लोके शासनस्य प्रभावना ॥९८६ ॥ २८

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381