Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
।।
तत्प्रवृत्तिमजानाना मन्त्रयन्ति स्म ते मिथः । पराभूतः स केनाऽपि ययौ निःसृत्य मन्दिरात् ॥ जगदुस्तनयास्तातं नाऽस्मन्मध्यात्स केनचित् । विरूपमुचेऽनिष्टः स्यात् प्रायेण न कनिष्ठकः ॥ पुनः पृष्टा वधूटी तैः किं भद्रे ! स्वयका सह । रोषस्य कारणं किञ्चिन्न जातं दयितस्य ते ॥ सोचे सार्धं न मे भर्त्रा रोपस्थानं किमप्यभूत् । किं त्वयं वेणिदण्डो मे कृतस्तेन स्वयं निशि इदं चाsभाणि मोच्योऽयं स्वहस्तेन मया प्रिये । । एतदेव हि जानामि तत्स्वरूपं हि नाऽपरम् ।। त्रयोsपि चिन्तयामासुर्भ्रातरस्ते यदम्बया । वधूटी परिभूतेयं स गतस्तेन हेतुना ॥ १०५९ ।। जननीं जनकं बन्धुं धनं धान्यं गृहं गृहामुं (न्) । अपमानकराद्दूराच्यजन्त्येतानि मानिनः ॥ १०६० ॥ अपि मातृ ( ता ) पितृकृतादपमानाद्विभोरपि । इह मानधनैर्जीवैर्देशत्यागो विधीयते अपमानं गुरोरेव शिष्यस्यैव हितावहम् । यतस्ते तर्जयन्त्येनं वारणस्मारणादिभिः पराभवः स तस्यैव तत्प्रियायाः कृतो हि यः । पीडितायां तनौ नाम शरीरी दूयते न किम्।। सर्वत्रान्वेपयित्वा तमथ ते जनकादयः । चक्रिरे स्वानि कर्माणि नित्यं तद्विरहार्दिताः प्रययौ शूरपालोsपि महाशालाभिधं पुरम् । जम्बूवृक्षस्य च्छायायां सुष्वापोपवने च सः परिश्रमवशात्तस्य तत्र निद्रा समाययौ । तत्प्रभावेण नो तस्य तरोच्छाया न्यवर्तत १ दारान्
।। १०६१ ॥
१०५४ ॥ १०५५ ॥
१०५६ ॥
१०५७ ॥
१०५८ ।
॥ १०६२ ॥
१०६३ ॥
॥
१०६४ ॥
॥
१०६५ ॥
॥ १०६६ ॥

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381