Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
५२४ ॥
॥
५२५ ॥
॥ ५२६ ॥
॥ ५२७ ॥
आगत्य कन्यकैकाऽथोत्तरीयपिहितानना । शुम्रद्रव्यैर्जिनाऽचयाचकार मुखमण्डनम् ॥ ५२२ ॥ कपोले जिनविम्बस्य पत्रवल्लीं वितन्वतीम् । तां वीक्ष्य विस्मितोऽवोचज्जिनदत्तः सखीनिति ॥ ५२३ ॥ कस्येयं तनया हो ! तेऽवोचन् विदिता न किम् १ | तवेयं प्रियमित्रस्य सार्थवाहस्य नन्दिनी ॥ एषा जिनमतीनाम्नी यथा नारीशिरोमणिः । तथा त्वमपि रूपाद्यैर्गुणैर्नरशिरोमणिः करोति गृहवासेन संयोगं युवयोर्यदि । वेधास्तत्तस्य निर्माणप्रयासः सफलो भवेत् जिनदत्तोऽभ्यघाद् युक्तं न युष्माभिर्विधीयते । वयस्या यत् कृतं हास्यमिह स्थाने मया सह पराभिप्रायविज्ञानदक्षा अप्यनुगामिनः । किं न जानीत मां यूयं दीक्षाऽऽदान कृताशयन् १ मुखमण्डन विज्ञान कौतुकेन मयाऽपि भोः ! । पृष्टमेतदन्यथा तु स्त्रीकथाsत्र न युज्यते इत्युदित्वा स्थितः सोऽय जिनमत्या निरीक्षितः । अनुरागथ संजातस्तस्यास्तस्मिन् शुभाकृतौ ॥ ज्ञातः सखीजनेनाऽस्या अभिप्रायो मनोगतः । संप्राप्तेन गृहं सोऽथ पित्रोरग्रे निवेदितः जिनदत्तोऽपि सदनं गत्वा कृत्वा च भोजनम् । हट्टे गत्वा व्यवहति चक्रेऽर्थार्जनहेतवे जिनमत्याः पिता गत्वा जिनदासस्य सन्निधौ । कन्याप्रदानं विदधेऽनुमेने सोऽपि तन्मुदा ॥ ५३३ ॥ गृहप्राप्तस्य वृत्तान्तः पित्रा नोर्निवेदितः । असौ दीक्षा मिलापित्वादुद्वाहं नेच्छति स्म च जिनमन्दिरयानादि स्ववृत्तान्तं निवेद्य सः । पित्रा पुनर्विवाहार्थे भणितो मौनमाश्रितः
॥ ५२८ ॥
॥ ५२९ ॥
५३० ॥
॥
५३१ ॥
॥
५३२ ॥
॥ ५३४ ॥ ॥ ५३५ ॥

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381