Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
कृत्वा भक्तपरित्यागं नमस्कार विभावयन् । विपद्याऽटमकल्पेऽभूत्रिदशो जिनशेखरः ॥७६३ ।। हुंकारादानतोऽथैनं विवेद सुलसो मृतम् । ततो मन्युभराक्रान्तकण्ठोरोदीद् गुरुस्वरम् ॥७६४ ॥ हा जिनशेखरवन्धो! साधर्मिक! गुणालय।। विमुच्य दुःखितं त्वं मां गतोऽसि महाशय ! ॥ ७६५॥ धाराधनरज्ज्वा त्वं निःसृत्य भवकूपतः । मन्येऽहं त्रिदिवं प्राप्तो रसकूपगतोऽपि सन् ॥७६६॥ अत्रान्तरे च सा गोधाऽऽगत्य पीत्वा च तं रसम् । चचाल सुलसस्तस्या लाङ्गले व्यलगद् दृढम्।।७६७|| क्वापि सुप्तःस्थितः क्वापि निविष्टः काऽप्यसौ ततः। कृच्छ्रेण निर्ययौ गोघापुच्छलग्नस्ततोऽवटात।। ७६८ ॥ दृष्ट्वा रवि पर्वतॉश्च तस्याः पुच्छं मुमोच सः । सापि तद्भयभीतागाद्वेगेन स्थानमात्मनः ॥ ७६९॥ गृहीत्वैकां दिशं सोऽथ यावत्प्रचलितस्ततः। एकेन दन्तिना दृष्टो धावितः सोऽपि तं प्रति ॥ ७७०॥ सोऽथ दध्यावहो ! अन्तं नैकदुःखस्य याम्यहम् । यावत्तावत् कुतोऽप्येतत् द्वितीयं दौकते मम ॥ ७७१ ॥ प्रणश्यन् हस्तिना तेन करेण जगृहेश्य सः । गाढरोपाभिभूतेन प्रक्षिप्तश्च नभस्तले ॥७७२॥ भवितव्यनियोगेन पतन्नेकस्य शाखिनः । शाखामालम्य तत्रैव तस्थौ दक्षः स्थिराशयः ॥ ७७३ ॥ यावद्धस्ती तरौ तस्मिन रोपाद्वेधं ददावसौ। तावत्तत्राऽऽययौ सिंहो इतस्तेन स वारणः ॥ ७७४॥ व्याघ्रथाऽज्यादथो तत्र हस्तिमाम विभक्षितुम् । एकभक्ष्यकृते युद्धं प्रवृत्तं व्याघसिंहयोः ॥७७५ ॥ १ मन्युः शोकः।

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381